घण्टिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Derived from घण्ट (ghaṇṭa)

Pronunciation[edit]

Noun[edit]

घण्टिक (ghaṇṭika) stemm

  1. crocodile, gharial
    Synonym: कुम्बीर (kumbīra)

Declension[edit]

Masculine a-stem declension of घण्टिक (ghaṇṭika)
Singular Dual Plural
Nominative घण्टिकः
ghaṇṭikaḥ
घण्टिकौ / घण्टिका¹
ghaṇṭikau / ghaṇṭikā¹
घण्टिकाः / घण्टिकासः¹
ghaṇṭikāḥ / ghaṇṭikāsaḥ¹
Vocative घण्टिक
ghaṇṭika
घण्टिकौ / घण्टिका¹
ghaṇṭikau / ghaṇṭikā¹
घण्टिकाः / घण्टिकासः¹
ghaṇṭikāḥ / ghaṇṭikāsaḥ¹
Accusative घण्टिकम्
ghaṇṭikam
घण्टिकौ / घण्टिका¹
ghaṇṭikau / ghaṇṭikā¹
घण्टिकान्
ghaṇṭikān
Instrumental घण्टिकेन
ghaṇṭikena
घण्टिकाभ्याम्
ghaṇṭikābhyām
घण्टिकैः / घण्टिकेभिः¹
ghaṇṭikaiḥ / ghaṇṭikebhiḥ¹
Dative घण्टिकाय
ghaṇṭikāya
घण्टिकाभ्याम्
ghaṇṭikābhyām
घण्टिकेभ्यः
ghaṇṭikebhyaḥ
Ablative घण्टिकात्
ghaṇṭikāt
घण्टिकाभ्याम्
ghaṇṭikābhyām
घण्टिकेभ्यः
ghaṇṭikebhyaḥ
Genitive घण्टिकस्य
ghaṇṭikasya
घण्टिकयोः
ghaṇṭikayoḥ
घण्टिकानाम्
ghaṇṭikānām
Locative घण्टिके
ghaṇṭike
घण्टिकयोः
ghaṇṭikayoḥ
घण्टिकेषु
ghaṇṭikeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]