चिङ्गट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Borrowed from a substrate language.

Pronunciation

[edit]

Noun

[edit]

चिङ्गट (ciṅgaṭa) stemm

  1. shrimp

Declension

[edit]
Masculine a-stem declension of चिङ्गट (ciṅgaṭa)
Singular Dual Plural
Nominative चिङ्गटः
ciṅgaṭaḥ
चिङ्गटौ / चिङ्गटा¹
ciṅgaṭau / ciṅgaṭā¹
चिङ्गटाः / चिङ्गटासः¹
ciṅgaṭāḥ / ciṅgaṭāsaḥ¹
Vocative चिङ्गट
ciṅgaṭa
चिङ्गटौ / चिङ्गटा¹
ciṅgaṭau / ciṅgaṭā¹
चिङ्गटाः / चिङ्गटासः¹
ciṅgaṭāḥ / ciṅgaṭāsaḥ¹
Accusative चिङ्गटम्
ciṅgaṭam
चिङ्गटौ / चिङ्गटा¹
ciṅgaṭau / ciṅgaṭā¹
चिङ्गटान्
ciṅgaṭān
Instrumental चिङ्गटेन
ciṅgaṭena
चिङ्गटाभ्याम्
ciṅgaṭābhyām
चिङ्गटैः / चिङ्गटेभिः¹
ciṅgaṭaiḥ / ciṅgaṭebhiḥ¹
Dative चिङ्गटाय
ciṅgaṭāya
चिङ्गटाभ्याम्
ciṅgaṭābhyām
चिङ्गटेभ्यः
ciṅgaṭebhyaḥ
Ablative चिङ्गटात्
ciṅgaṭāt
चिङ्गटाभ्याम्
ciṅgaṭābhyām
चिङ्गटेभ्यः
ciṅgaṭebhyaḥ
Genitive चिङ्गटस्य
ciṅgaṭasya
चिङ्गटयोः
ciṅgaṭayoḥ
चिङ्गटानाम्
ciṅgaṭānām
Locative चिङ्गटे
ciṅgaṭe
चिङ्गटयोः
ciṅgaṭayoḥ
चिङ्गटेषु
ciṅgaṭeṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]