जाह्नवी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of जह्नु (jahnu)

Pronunciation

[edit]

Proper noun

[edit]

जाह्नवी (jāhnavī) stemf

  1. a name of Ganges.

Declension

[edit]
Feminine ī-stem declension of जाह्नवी (jāhnavī)
Singular Dual Plural
Nominative जाह्नवी
jāhnavī
जाह्नव्यौ
jāhnavyau
जाह्नव्यः
jāhnavyaḥ
Vocative जाह्नवि
jāhnavi
जाह्नव्यौ
jāhnavyau
जाह्नव्यः
jāhnavyaḥ
Accusative जाह्नवीम्
jāhnavīm
जाह्नव्यौ
jāhnavyau
जाह्नवीः
jāhnavīḥ
Instrumental जाह्नव्या
jāhnavyā
जाह्नवीभ्याम्
jāhnavībhyām
जाह्नवीभिः
jāhnavībhiḥ
Dative जाह्नव्यै
jāhnavyai
जाह्नवीभ्याम्
jāhnavībhyām
जाह्नवीभ्यः
jāhnavībhyaḥ
Ablative जाह्नव्याः
jāhnavyāḥ
जाह्नवीभ्याम्
jāhnavībhyām
जाह्नवीभ्यः
jāhnavībhyaḥ
Genitive जाह्नव्याः
jāhnavyāḥ
जाह्नव्योः
jāhnavyoḥ
जाह्नवीनाम्
jāhnavīnām
Locative जाह्नव्याम्
jāhnavyām
जाह्नव्योः
jāhnavyoḥ
जाह्नवीषु
jāhnavīṣu