जिजीवयिषति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Verb

[edit]

जिजीवयिषति (jijīvayiṣati) third-singular indicative (desiderative, root जीव्)

  1. desiderative causative third-person singular of जीव् (jīv)

Conjugation

[edit]
Present: जिजीवयिषति (jijīvayiṣati), जिजीवयिषते (jijīvayiṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जिजीवयिषति
jijīvayiṣati
जिजीवयिषतः
jijīvayiṣataḥ
जिजीवयिषन्ति
jijīvayiṣanti
जिजीवयिषते
jijīvayiṣate
जिजीवयिषेते
jijīvayiṣete
जिजीवयिषन्ते
jijīvayiṣante
Second जिजीवयिषसि
jijīvayiṣasi
जिजीवयिषथः
jijīvayiṣathaḥ
जिजीवयिषथ
jijīvayiṣatha
जिजीवयिषसे
jijīvayiṣase
जिजीवयिषेथे
jijīvayiṣethe
जिजीवयिषध्वे
jijīvayiṣadhve
First जिजीवयिषामि
jijīvayiṣāmi
जिजीवयिषावः
jijīvayiṣāvaḥ
जिजीवयिषामः / जिजीवयिषामसि¹
jijīvayiṣāmaḥ / jijīvayiṣāmasi¹
जिजीवयिषे
jijīvayiṣe
जिजीवयिषावहे
jijīvayiṣāvahe
जिजीवयिषामहे
jijīvayiṣāmahe
Imperative
Third जिजीवयिषतु
jijīvayiṣatu
जिजीवयिषताम्
jijīvayiṣatām
जिजीवयिषन्तु
jijīvayiṣantu
जिजीवयिषताम्
jijīvayiṣatām
जिजीवयिषेताम्
jijīvayiṣetām
जिजीवयिषन्ताम्
jijīvayiṣantām
Second जिजीवयिष
jijīvayiṣa
जिजीवयिषतम्
jijīvayiṣatam
जिजीवयिषत
jijīvayiṣata
जिजीवयिषस्व
jijīvayiṣasva
जिजीवयिषेथाम्
jijīvayiṣethām
जिजीवयिषध्वम्
jijīvayiṣadhvam
First जिजीवयिषाणि
jijīvayiṣāṇi
जिजीवयिषाव
jijīvayiṣāva
जिजीवयिषाम
jijīvayiṣāma
जिजीवयिषै
jijīvayiṣai
जिजीवयिषावहै
jijīvayiṣāvahai
जिजीवयिषामहै
jijīvayiṣāmahai
Optative/Potential
Third जिजीवयिषेत्
jijīvayiṣet
जिजीवयिषेताम्
jijīvayiṣetām
जिजीवयिषेयुः
jijīvayiṣeyuḥ
जिजीवयिषेत
jijīvayiṣeta
जिजीवयिषेयाताम्
jijīvayiṣeyātām
जिजीवयिषेरन्
jijīvayiṣeran
Second जिजीवयिषेः
jijīvayiṣeḥ
जिजीवयिषेतम्
jijīvayiṣetam
जिजीवयिषेत
jijīvayiṣeta
जिजीवयिषेथाः
jijīvayiṣethāḥ
जिजीवयिषेयाथाम्
jijīvayiṣeyāthām
जिजीवयिषेध्वम्
jijīvayiṣedhvam
First जिजीवयिषेयम्
jijīvayiṣeyam
जिजीवयिषेव
jijīvayiṣeva
जिजीवयिषेम
jijīvayiṣema
जिजीवयिषेय
jijīvayiṣeya
जिजीवयिषेवहि
jijīvayiṣevahi
जिजीवयिषेमहि
jijīvayiṣemahi
Subjunctive
Third जिजीवयिषाति / जिजीवयिषात्
jijīvayiṣāti / jijīvayiṣāt
जिजीवयिषातः
jijīvayiṣātaḥ
जिजीवयिषान्
jijīvayiṣān
जिजीवयिषाते / जिजीवयिषातै
jijīvayiṣāte / jijīvayiṣātai
जिजीवयिषैते
jijīvayiṣaite
जिजीवयिषन्त / जिजीवयिषान्तै
jijīvayiṣanta / jijīvayiṣāntai
Second जिजीवयिषासि / जिजीवयिषाः
jijīvayiṣāsi / jijīvayiṣāḥ
जिजीवयिषाथः
jijīvayiṣāthaḥ
जिजीवयिषाथ
jijīvayiṣātha
जिजीवयिषासे / जिजीवयिषासै
jijīvayiṣāse / jijīvayiṣāsai
जिजीवयिषैथे
jijīvayiṣaithe
जिजीवयिषाध्वै
jijīvayiṣādhvai
First जिजीवयिषाणि
jijīvayiṣāṇi
जिजीवयिषाव
jijīvayiṣāva
जिजीवयिषाम
jijīvayiṣāma
जिजीवयिषै
jijīvayiṣai
जिजीवयिषावहै
jijīvayiṣāvahai
जिजीवयिषामहै
jijīvayiṣāmahai
Participles
जिजीवयिषत्
jijīvayiṣat
जिजीवयिषमाण
jijīvayiṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अजिजीवयिषत् (ájijīvayiṣat), अजिजीवयिषत (ájijīvayiṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजिजीवयिषत्
ájijīvayiṣat
अजिजीवयिषताम्
ájijīvayiṣatām
अजिजीवयिषन्
ájijīvayiṣan
अजिजीवयिषत
ájijīvayiṣata
अजिजीवयिषेताम्
ájijīvayiṣetām
अजिजीवयिषन्त
ájijīvayiṣanta
Second अजिजीवयिषः
ájijīvayiṣaḥ
अजिजीवयिषतम्
ájijīvayiṣatam
अजिजीवयिषत
ájijīvayiṣata
अजिजीवयिषथाः
ájijīvayiṣathāḥ
अजिजीवयिषेथाम्
ájijīvayiṣethām
अजिजीवयिषध्वम्
ájijīvayiṣadhvam
First अजिजीवयिषम्
ájijīvayiṣam
अजिजीवयिषाव
ájijīvayiṣāva
अजिजीवयिषाम
ájijīvayiṣāma
अजिजीवयिषे
ájijīvayiṣe
अजिजीवयिषावहि
ájijīvayiṣāvahi
अजिजीवयिषामहि
ájijīvayiṣāmahi

References

[edit]