जुघुक्षति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Aryan *ȷ́ugʰuṭṣati, from Proto-Indo-Iranian *ǰʰugʰućšati, desiderative of *gʰawĵʰ- (to hide, to conceal).

Pronunciation[edit]

Verb[edit]

जुघुक्षति (jughukṣati) third-singular present indicative (root गुह्)

  1. to wish to conceal

Conjugation[edit]

Present: जुघुक्षति (jughukṣati), जुघुक्षते (jughukṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जुघुक्षति
jughukṣati
जुघुक्षतः
jughukṣataḥ
जुघुक्षन्ति
jughukṣanti
जुघुक्षते
jughukṣate
जुघुक्षेते
jughukṣete
जुघुक्षन्ते
jughukṣante
Second जुघुक्षसि
jughukṣasi
जुघुक्षथः
jughukṣathaḥ
जुघुक्षथ
jughukṣatha
जुघुक्षसे
jughukṣase
जुघुक्षेथे
jughukṣethe
जुघुक्षध्वे
jughukṣadhve
First जुघुक्षामि
jughukṣāmi
जुघुक्षावः
jughukṣāvaḥ
जुघुक्षामः
jughukṣāmaḥ
जुघुक्षे
jughukṣe
जुघुक्षावहे
jughukṣāvahe
जुघुक्षामहे
jughukṣāmahe
Imperative
Third जुघुक्षतु
jughukṣatu
जुघुक्षताम्
jughukṣatām
जुघुक्षन्तु
jughukṣantu
जुघुक्षताम्
jughukṣatām
जुघुक्षेताम्
jughukṣetām
जुघुक्षन्ताम्
jughukṣantām
Second जुघुक्ष
jughukṣa
जुघुक्षतम्
jughukṣatam
जुघुक्षत
jughukṣata
जुघुक्षस्व
jughukṣasva
जुघुक्षेथाम्
jughukṣethām
जुघुक्षध्वम्
jughukṣadhvam
First जुघुक्षाणि
jughukṣāṇi
जुघुक्षाव
jughukṣāva
जुघुक्षाम
jughukṣāma
जुघुक्षै
jughukṣai
जुघुक्षावहै
jughukṣāvahai
जुघुक्षामहै
jughukṣāmahai
Optative/Potential
Third जुघुक्षेत्
jughukṣet
जुघुक्षेताम्
jughukṣetām
जुघुक्षेयुः
jughukṣeyuḥ
जुघुक्षेत
jughukṣeta
जुघुक्षेयाताम्
jughukṣeyātām
जुघुक्षेरन्
jughukṣeran
Second जुघुक्षेः
jughukṣeḥ
जुघुक्षेतम्
jughukṣetam
जुघुक्षेत
jughukṣeta
जुघुक्षेथाः
jughukṣethāḥ
जुघुक्षेयाथाम्
jughukṣeyāthām
जुघुक्षेध्वम्
jughukṣedhvam
First जुघुक्षेयम्
jughukṣeyam
जुघुक्षेव
jughukṣeva
जुघुक्षेम
jughukṣema
जुघुक्षेय
jughukṣeya
जुघुक्षेवहि
jughukṣevahi
जुघुक्षेमहि
jughukṣemahi
Participles
जुघुक्षत्
jughukṣat
जुघुक्षमाण
jughukṣamāṇa
Imperfect: अजुघुक्षत् (ajughukṣat), अजुघुक्षत (ajughukṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजुघुक्षत्
ajughukṣat
अजुघुक्षताम्
ajughukṣatām
अजुघुक्षन्
ajughukṣan
अजुघुक्षत
ajughukṣata
अजुघुक्षेताम्
ajughukṣetām
अजुघुक्षन्त
ajughukṣanta
Second अजुघुक्षः
ajughukṣaḥ
अजुघुक्षतम्
ajughukṣatam
अजुघुक्षत
ajughukṣata
अजुघुक्षथाः
ajughukṣathāḥ
अजुघुक्षेथाम्
ajughukṣethām
अजुघुक्षध्वम्
ajughukṣadhvam
First अजुघुक्षम्
ajughukṣam
अजुघुक्षाव
ajughukṣāva
अजुघुक्षाम
ajughukṣāma
अजुघुक्षे
ajughukṣe
अजुघुक्षावहि
ajughukṣāvahi
अजुघुक्षामहि
ajughukṣāmahi

References[edit]