ज्ञापक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation[edit]

Noun[edit]

ज्ञापक (jñāpaka) stem?

  1. A teacher
  2. A commander a master
  3. A master of requests an officer of the court of an Indian prince

Declension[edit]

Masculine a-stem declension of ज्ञापक (jñāpaka)
Singular Dual Plural
Nominative ज्ञापकः
jñāpakaḥ
ज्ञापकौ / ज्ञापका¹
jñāpakau / jñāpakā¹
ज्ञापकाः / ज्ञापकासः¹
jñāpakāḥ / jñāpakāsaḥ¹
Vocative ज्ञापक
jñāpaka
ज्ञापकौ / ज्ञापका¹
jñāpakau / jñāpakā¹
ज्ञापकाः / ज्ञापकासः¹
jñāpakāḥ / jñāpakāsaḥ¹
Accusative ज्ञापकम्
jñāpakam
ज्ञापकौ / ज्ञापका¹
jñāpakau / jñāpakā¹
ज्ञापकान्
jñāpakān
Instrumental ज्ञापकेन
jñāpakena
ज्ञापकाभ्याम्
jñāpakābhyām
ज्ञापकैः / ज्ञापकेभिः¹
jñāpakaiḥ / jñāpakebhiḥ¹
Dative ज्ञापकाय
jñāpakāya
ज्ञापकाभ्याम्
jñāpakābhyām
ज्ञापकेभ्यः
jñāpakebhyaḥ
Ablative ज्ञापकात्
jñāpakāt
ज्ञापकाभ्याम्
jñāpakābhyām
ज्ञापकेभ्यः
jñāpakebhyaḥ
Genitive ज्ञापकस्य
jñāpakasya
ज्ञापकयोः
jñāpakayoḥ
ज्ञापकानाम्
jñāpakānām
Locative ज्ञापके
jñāpake
ज्ञापकयोः
jñāpakayoḥ
ज्ञापकेषु
jñāpakeṣu
Notes
  • ¹Vedic

References[edit]

  • Apte, Macdonell (2022) “ज्ञापक”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]