ढुण्ढन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From ढुण्ढ् (ḍhuṇḍh) +‎ -अन (-ana).

Pronunciation[edit]

Noun[edit]

ढुण्ढन (ḍhuṇḍhana) stemm

  1. searching, investigating

Declension[edit]

Masculine a-stem declension of ढुण्ढन (ḍhuṇḍhana)
Singular Dual Plural
Nominative ढुण्ढनः
ḍhuṇḍhanaḥ
ढुण्ढनौ / ढुण्ढना¹
ḍhuṇḍhanau / ḍhuṇḍhanā¹
ढुण्ढनाः / ढुण्ढनासः¹
ḍhuṇḍhanāḥ / ḍhuṇḍhanāsaḥ¹
Vocative ढुण्ढन
ḍhuṇḍhana
ढुण्ढनौ / ढुण्ढना¹
ḍhuṇḍhanau / ḍhuṇḍhanā¹
ढुण्ढनाः / ढुण्ढनासः¹
ḍhuṇḍhanāḥ / ḍhuṇḍhanāsaḥ¹
Accusative ढुण्ढनम्
ḍhuṇḍhanam
ढुण्ढनौ / ढुण्ढना¹
ḍhuṇḍhanau / ḍhuṇḍhanā¹
ढुण्ढनान्
ḍhuṇḍhanān
Instrumental ढुण्ढनेन
ḍhuṇḍhanena
ढुण्ढनाभ्याम्
ḍhuṇḍhanābhyām
ढुण्ढनैः / ढुण्ढनेभिः¹
ḍhuṇḍhanaiḥ / ḍhuṇḍhanebhiḥ¹
Dative ढुण्ढनाय
ḍhuṇḍhanāya
ढुण्ढनाभ्याम्
ḍhuṇḍhanābhyām
ढुण्ढनेभ्यः
ḍhuṇḍhanebhyaḥ
Ablative ढुण्ढनात्
ḍhuṇḍhanāt
ढुण्ढनाभ्याम्
ḍhuṇḍhanābhyām
ढुण्ढनेभ्यः
ḍhuṇḍhanebhyaḥ
Genitive ढुण्ढनस्य
ḍhuṇḍhanasya
ढुण्ढनयोः
ḍhuṇḍhanayoḥ
ढुण्ढनानाम्
ḍhuṇḍhanānām
Locative ढुण्ढने
ḍhuṇḍhane
ढुण्ढनयोः
ḍhuṇḍhanayoḥ
ढुण्ढनेषु
ḍhuṇḍhaneṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]