तटाक

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 05:55, 25 September 2019.
Jump to navigation Jump to search

Sanskrit

Noun

तटाक (taṭākan or m

  1. a pool

Declension

Masculine a-stem declension of तटाक
Nom. sg. तटाकः (taṭākaḥ)
Gen. sg. तटाकस्य (taṭākasya)
Singular Dual Plural
Nominative तटाकः (taṭākaḥ) तटाकौ (taṭākau) तटाकाः (taṭākāḥ)
Vocative तटाक (taṭāka) तटाकौ (taṭākau) तटाकाः (taṭākāḥ)
Accusative तटाकम् (taṭākam) तटाकौ (taṭākau) तटाकान् (taṭākān)
Instrumental तटाकेन (taṭākena) तटाकाभ्याम् (taṭākābhyām) तटाकैः (taṭākaiḥ)
Dative तटाकाय (taṭākāya) तटाकाभ्याम् (taṭākābhyām) तटाकेभ्यः (taṭākebhyaḥ)
Ablative तटाकात् (taṭākāt) तटाकाभ्याम् (taṭākābhyām) तटाकेभ्यः (taṭākebhyaḥ)
Genitive तटाकस्य (taṭākasya) तटाकयोः (taṭākayoḥ) तटाकानाम् (taṭākānām)
Locative तटाके (taṭāke) तटाकयोः (taṭākayoḥ) तटाकेषु (taṭākeṣu)
Neuter a-stem declension of तटाक
Nom. sg. तटाकम् (taṭākam)
Gen. sg. तटाकस्य (taṭākasya)
Singular Dual Plural
Nominative तटाकम् (taṭākam) तटाके (taṭāke) तटाकानि (taṭākāni)
Vocative तटाक (taṭāka) तटाके (taṭāke) तटाकानि (taṭākāni)
Accusative तटाकम् (taṭākam) तटाके (taṭāke) तटाकानि (taṭākāni)
Instrumental तटाकेन (taṭākena) तटाकाभ्याम् (taṭākābhyām) तटाकैः (taṭākaiḥ)
Dative तटाकाय (taṭākāya) तटाकाभ्याम् (taṭākābhyām) तटाकेभ्यः (taṭākebhyaḥ)
Ablative तटाकात् (taṭākāt) तटाकाभ्याम् (taṭākābhyām) तटाकेभ्यः (taṭākebhyaḥ)
Genitive तटाकस्य (taṭākasya) तटाकयोः (taṭākayoḥ) तटाकानाम् (taṭākānām)
Locative तटाके (taṭāke) तटाकयोः (taṭākayoḥ) तटाकेषु (taṭākeṣu)

Descendants

  • Telugu: తటాకము (taṭākamu)

References