तप्ता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Verb

[edit]

तप्ता (taptā́) third-singular indicative (periphrastic future, root तप्)

  1. periphrastic future of तप् (tap)

Conjugation

[edit]
Periphrastic Future: तप्ता (taptā́), तप्ता (taptā́)
Active Middle
Singular Dual Plural Singular Dual Plural
Indicative
Third तप्ता
taptā́
तप्तारौ / तप्तारा¹
taptā́rau / taptā́rā¹
तप्तारः
taptā́raḥ
तप्ता
taptā́
तप्तारौ
taptā́rau
तप्तारः
taptā́raḥ
Second तप्तासि
taptā́si
तप्तास्थः
taptā́sthaḥ
तप्तास्थ
taptā́stha
तप्तासे
taptā́se
तप्तासाथे
taptā́sāthe
तप्ताध्वे
taptā́dhve
First तप्तास्मि
taptā́smi
तप्तास्वः
taptā́svaḥ
तप्तास्मः / तप्तास्मसि¹
taptā́smaḥ / taptā́smasi¹
तप्ताहे
taptā́he
तप्तास्वहे
taptā́svahe
तप्तास्महे
taptā́smahe
Notes
  • The middle forms of the periphrastic future rarely occur.
  • ¹Vedic