तवस्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

तवस्य (tavasyá) stemn

  1. strength

Declension[edit]

Neuter a-stem declension of तवस्य (tavasyá)
Singular Dual Plural
Nominative तवस्यम्
tavasyám
तवस्ये
tavasyé
तवस्यानि / तवस्या¹
tavasyā́ni / tavasyā́¹
Vocative तवस्य
távasya
तवस्ये
távasye
तवस्यानि / तवस्या¹
távasyāni / távasyā¹
Accusative तवस्यम्
tavasyám
तवस्ये
tavasyé
तवस्यानि / तवस्या¹
tavasyā́ni / tavasyā́¹
Instrumental तवस्येन
tavasyéna
तवस्याभ्याम्
tavasyā́bhyām
तवस्यैः / तवस्येभिः¹
tavasyaíḥ / tavasyébhiḥ¹
Dative तवस्याय
tavasyā́ya
तवस्याभ्याम्
tavasyā́bhyām
तवस्येभ्यः
tavasyébhyaḥ
Ablative तवस्यात्
tavasyā́t
तवस्याभ्याम्
tavasyā́bhyām
तवस्येभ्यः
tavasyébhyaḥ
Genitive तवस्यस्य
tavasyásya
तवस्ययोः
tavasyáyoḥ
तवस्यानाम्
tavasyā́nām
Locative तवस्ये
tavasyé
तवस्ययोः
tavasyáyoḥ
तवस्येषु
tavasyéṣu
Notes
  • ¹Vedic