तानयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root तन् (tan) +‎ -अयति (-ayati). Inherited from Proto-Indo-Aryan *tānáyati, from Proto-Indo-Iranian *tānáyati, from Proto-Indo-European *tonéyeti.

Pronunciation

[edit]

Verb

[edit]

तानयति (tānayati) third-singular indicative (class 10, type P, causative, root तन्)

  1. to cause to extend

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: तानयितुम् (tānáyitum)
Undeclinable
Infinitive तानयितुम्
tānáyitum
Gerund तानित्वा
tānitvā́
Participles
Masculine/Neuter Gerundive तानयितव्य / ताननीय
tānayitavyà / tānanī́ya
Feminine Gerundive तानयितव्या / ताननीया
tānayitavyā̀ / tānanī́yā
Masculine/Neuter Past Passive Participle तानित
tānitá
Feminine Past Passive Participle तानिता
tānitā́
Masculine/Neuter Past Active Participle तानितवत्
tānitávat
Feminine Past Active Participle तानितवती
tānitávatī
Present: तानयति (tānáyati), तानयते (tānáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तानयति
tānáyati
तानयतः
tānáyataḥ
तानयन्ति
tānáyanti
तानयते
tānáyate
तानयेते
tānáyete
तानयन्ते
tānáyante
Second तानयसि
tānáyasi
तानयथः
tānáyathaḥ
तानयथ
tānáyatha
तानयसे
tānáyase
तानयेथे
tānáyethe
तानयध्वे
tānáyadhve
First तानयामि
tānáyāmi
तानयावः
tānáyāvaḥ
तानयामः / तानयामसि¹
tānáyāmaḥ / tānáyāmasi¹
तानये
tānáye
तानयावहे
tānáyāvahe
तानयामहे
tānáyāmahe
Imperative
Third तानयतु
tānáyatu
तानयताम्
tānáyatām
तानयन्तु
tānáyantu
तानयताम्
tānáyatām
तानयेताम्
tānáyetām
तानयन्ताम्
tānáyantām
Second तानय
tānáya
तानयतम्
tānáyatam
तानयत
tānáyata
तानयस्व
tānáyasva
तानयेथाम्
tānáyethām
तानयध्वम्
tānáyadhvam
First तानयानि
tānáyāni
तानयाव
tānáyāva
तानयाम
tānáyāma
तानयै
tānáyai
तानयावहै
tānáyāvahai
तानयामहै
tānáyāmahai
Optative/Potential
Third तानयेत्
tānáyet
तानयेताम्
tānáyetām
तानयेयुः
tānáyeyuḥ
तानयेत
tānáyeta
तानयेयाताम्
tānáyeyātām
तानयेरन्
tānáyeran
Second तानयेः
tānáyeḥ
तानयेतम्
tānáyetam
तानयेत
tānáyeta
तानयेथाः
tānáyethāḥ
तानयेयाथाम्
tānáyeyāthām
तानयेध्वम्
tānáyedhvam
First तानयेयम्
tānáyeyam
तानयेव
tānáyeva
तानयेम
tānáyema
तानयेय
tānáyeya
तानयेवहि
tānáyevahi
तानयेमहि
tānáyemahi
Subjunctive
Third तानयात् / तानयाति
tānáyāt / tānáyāti
तानयातः
tānáyātaḥ
तानयान्
tānáyān
तानयाते / तानयातै
tānáyāte / tānáyātai
तानयैते
tānáyaite
तानयन्त / तानयान्तै
tānáyanta / tānáyāntai
Second तानयाः / तानयासि
tānáyāḥ / tānáyāsi
तानयाथः
tānáyāthaḥ
तानयाथ
tānáyātha
तानयासे / तानयासै
tānáyāse / tānáyāsai
तानयैथे
tānáyaithe
तानयाध्वै
tānáyādhvai
First तानयानि
tānáyāni
तानयाव
tānáyāva
तानयाम
tānáyāma
तानयै
tānáyai
तानयावहै
tānáyāvahai
तानयामहै
tānáyāmahai
Participles
तानयत्
tānáyat
तानयमान / तानयान²
tānáyamāna / tānayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अतानयत् (átānayat), अतानयत (átānayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतानयत्
átānayat
अतानयताम्
átānayatām
अतानयन्
átānayan
अतानयत
átānayata
अतानयेताम्
átānayetām
अतानयन्त
átānayanta
Second अतानयः
átānayaḥ
अतानयतम्
átānayatam
अतानयत
átānayata
अतानयथाः
átānayathāḥ
अतानयेथाम्
átānayethām
अतानयध्वम्
átānayadhvam
First अतानयम्
átānayam
अतानयाव
átānayāva
अतानयाम
átānayāma
अतानये
átānaye
अतानयावहि
átānayāvahi
अतानयामहि
átānayāmahi
Future: तानयिष्यति (tānayiṣyáti), तानयिष्यते (tānayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तानयिष्यति
tānayiṣyáti
तानयिष्यतः
tānayiṣyátaḥ
तानयिष्यन्ति
tānayiṣyánti
तानयिष्यते
tānayiṣyáte
तानयिष्येते
tānayiṣyéte
तानयिष्यन्ते
tānayiṣyánte
Second तानयिष्यसि
tānayiṣyási
तानयिष्यथः
tānayiṣyáthaḥ
तानयिष्यथ
tānayiṣyátha
तानयिष्यसे
tānayiṣyáse
तानयिष्येथे
tānayiṣyéthe
तानयिष्यध्वे
tānayiṣyádhve
First तानयिष्यामि
tānayiṣyā́mi
तानयिष्यावः
tānayiṣyā́vaḥ
तानयिष्यामः / तानयिष्यामसि¹
tānayiṣyā́maḥ / tānayiṣyā́masi¹
तानयिष्ये
tānayiṣyé
तानयिष्यावहे
tānayiṣyā́vahe
तानयिष्यामहे
tānayiṣyā́mahe
Participles
तानयिष्यत्
tānayiṣyát
तानयिष्यमाण
tānayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अतानयिष्यत् (átānayiṣyat), अतानयिष्यत (átānayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतानयिष्यत्
átānayiṣyat
अतानयिष्यताम्
átānayiṣyatām
अतानयिष्यन्
átānayiṣyan
अतानयिष्यत
átānayiṣyata
अतानयिष्येताम्
átānayiṣyetām
अतानयिष्यन्त
átānayiṣyanta
Second अतानयिष्यः
átānayiṣyaḥ
अतानयिष्यतम्
átānayiṣyatam
अतानयिष्यत
átānayiṣyata
अतानयिष्यथाः
átānayiṣyathāḥ
अतानयिष्येथाम्
átānayiṣyethām
अतानयिष्यध्वम्
átānayiṣyadhvam
First अतानयिष्यम्
átānayiṣyam
अतानयिष्याव
átānayiṣyāva
अतानयिष्याम
átānayiṣyāma
अतानयिष्ये
átānayiṣye
अतानयिष्यावहि
átānayiṣyāvahi
अतानयिष्यामहि
átānayiṣyāmahi
Benedictive/Precative: तान्यात् (tānyā́t) or तान्याः (tānyā́ḥ), तानयिषीष्ट (tānayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third तान्यात् / तान्याः¹
tānyā́t / tānyā́ḥ¹
तान्यास्ताम्
tānyā́stām
तान्यासुः
tānyā́suḥ
तानयिषीष्ट
tānayiṣīṣṭá
तानयिषीयास्ताम्²
tānayiṣīyā́stām²
तानयिषीरन्
tānayiṣīrán
Second तान्याः
tānyā́ḥ
तान्यास्तम्
tānyā́stam
तान्यास्त
tānyā́sta
तानयिषीष्ठाः
tānayiṣīṣṭhā́ḥ
तानयिषीयास्थाम्²
tānayiṣīyā́sthām²
तानयिषीढ्वम्
tānayiṣīḍhvám
First तान्यासम्
tānyā́sam
तान्यास्व
tānyā́sva
तान्यास्म
tānyā́sma
तानयिषीय
tānayiṣīyá
तानयिषीवहि
tānayiṣīváhi
तानयिषीमहि
tānayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: तानयामास (tānayā́mā́sa) or तानयांचकार (tānayā́ṃcakā́ra), तानयांचक्रे (tānayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तानयामास / तानयांचकार
tānayā́mā́sa / tānayā́ṃcakā́ra
तानयामासतुः / तानयांचक्रतुः
tānayā́māsátuḥ / tānayā́ṃcakrátuḥ
तानयामासुः / तानयांचक्रुः
tānayā́māsúḥ / tānayā́ṃcakrúḥ
तानयांचक्रे
tānayā́ṃcakré
तानयांचक्राते
tānayā́ṃcakrā́te
तानयांचक्रिरे
tānayā́ṃcakriré
Second तानयामासिथ / तानयांचकर्थ
tānayā́mā́sitha / tānayā́ṃcakártha
तानयामासथुः / तानयांचक्रथुः
tānayā́māsáthuḥ / tānayā́ṃcakráthuḥ
तानयामास / तानयांचक्र
tānayā́māsá / tānayā́ṃcakrá
तानयांचकृषे
tānayā́ṃcakṛṣé
तानयांचक्राथे
tānayā́ṃcakrā́the
तानयांचकृध्वे
tānayā́ṃcakṛdhvé
First तानयामास / तानयांचकर
tānayā́mā́sa / tānayā́ṃcakára
तानयामासिव / तानयांचकृव
tānayā́māsivá / tānayā́ṃcakṛvá
तानयामासिम / तानयांचकृम
tānayā́māsimá / tānayā́ṃcakṛmá
तानयांचक्रे
tānayā́ṃcakré
तानयांचकृवहे
tānayā́ṃcakṛváhe
तानयांचकृमहे
tānayā́ṃcakṛmáhe
Participles
तानयामासिवांस् / तानयांचकृवांस्
tānayā́māsivā́ṃs / tānayā́ṃcakṛvā́ṃs
तानयांचक्राण
tānayā́ṃcakrāṇá

Descendants

[edit]

References

[edit]