Jump to content

ताम्रमुख

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From ताम्र (tāmra) +‎ मुख (mukha).

Pronunciation

[edit]

Adjective

[edit]

ताम्रमुख (tāmramukha) stem

  1. copper-faced
  2. fair-complexioned
  3. (New Sanskrit) European

Declension

[edit]
Masculine a-stem declension of ताम्रमुख
singular dual plural
nominative ताम्रमुखः (tāmramukhaḥ) ताम्रमुखौ (tāmramukhau)
ताम्रमुखा¹ (tāmramukhā¹)
ताम्रमुखाः (tāmramukhāḥ)
ताम्रमुखासः¹ (tāmramukhāsaḥ¹)
accusative ताम्रमुखम् (tāmramukham) ताम्रमुखौ (tāmramukhau)
ताम्रमुखा¹ (tāmramukhā¹)
ताम्रमुखान् (tāmramukhān)
instrumental ताम्रमुखेण (tāmramukheṇa) ताम्रमुखाभ्याम् (tāmramukhābhyām) ताम्रमुखैः (tāmramukhaiḥ)
ताम्रमुखेभिः¹ (tāmramukhebhiḥ¹)
dative ताम्रमुखाय (tāmramukhāya) ताम्रमुखाभ्याम् (tāmramukhābhyām) ताम्रमुखेभ्यः (tāmramukhebhyaḥ)
ablative ताम्रमुखात् (tāmramukhāt) ताम्रमुखाभ्याम् (tāmramukhābhyām) ताम्रमुखेभ्यः (tāmramukhebhyaḥ)
genitive ताम्रमुखस्य (tāmramukhasya) ताम्रमुखयोः (tāmramukhayoḥ) ताम्रमुखाणाम् (tāmramukhāṇām)
locative ताम्रमुखे (tāmramukhe) ताम्रमुखयोः (tāmramukhayoḥ) ताम्रमुखेषु (tāmramukheṣu)
vocative ताम्रमुख (tāmramukha) ताम्रमुखौ (tāmramukhau)
ताम्रमुखा¹ (tāmramukhā¹)
ताम्रमुखाः (tāmramukhāḥ)
ताम्रमुखासः¹ (tāmramukhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ताम्रमुखा
singular dual plural
nominative ताम्रमुखा (tāmramukhā) ताम्रमुखे (tāmramukhe) ताम्रमुखाः (tāmramukhāḥ)
accusative ताम्रमुखाम् (tāmramukhām) ताम्रमुखे (tāmramukhe) ताम्रमुखाः (tāmramukhāḥ)
instrumental ताम्रमुखया (tāmramukhayā)
ताम्रमुखा¹ (tāmramukhā¹)
ताम्रमुखाभ्याम् (tāmramukhābhyām) ताम्रमुखाभिः (tāmramukhābhiḥ)
dative ताम्रमुखायै (tāmramukhāyai) ताम्रमुखाभ्याम् (tāmramukhābhyām) ताम्रमुखाभ्यः (tāmramukhābhyaḥ)
ablative ताम्रमुखायाः (tāmramukhāyāḥ)
ताम्रमुखायै² (tāmramukhāyai²)
ताम्रमुखाभ्याम् (tāmramukhābhyām) ताम्रमुखाभ्यः (tāmramukhābhyaḥ)
genitive ताम्रमुखायाः (tāmramukhāyāḥ)
ताम्रमुखायै² (tāmramukhāyai²)
ताम्रमुखयोः (tāmramukhayoḥ) ताम्रमुखाणाम् (tāmramukhāṇām)
locative ताम्रमुखायाम् (tāmramukhāyām) ताम्रमुखयोः (tāmramukhayoḥ) ताम्रमुखासु (tāmramukhāsu)
vocative ताम्रमुखे (tāmramukhe) ताम्रमुखे (tāmramukhe) ताम्रमुखाः (tāmramukhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ताम्रमुख
singular dual plural
nominative ताम्रमुखम् (tāmramukham) ताम्रमुखे (tāmramukhe) ताम्रमुखाणि (tāmramukhāṇi)
ताम्रमुखा¹ (tāmramukhā¹)
accusative ताम्रमुखम् (tāmramukham) ताम्रमुखे (tāmramukhe) ताम्रमुखाणि (tāmramukhāṇi)
ताम्रमुखा¹ (tāmramukhā¹)
instrumental ताम्रमुखेण (tāmramukheṇa) ताम्रमुखाभ्याम् (tāmramukhābhyām) ताम्रमुखैः (tāmramukhaiḥ)
ताम्रमुखेभिः¹ (tāmramukhebhiḥ¹)
dative ताम्रमुखाय (tāmramukhāya) ताम्रमुखाभ्याम् (tāmramukhābhyām) ताम्रमुखेभ्यः (tāmramukhebhyaḥ)
ablative ताम्रमुखात् (tāmramukhāt) ताम्रमुखाभ्याम् (tāmramukhābhyām) ताम्रमुखेभ्यः (tāmramukhebhyaḥ)
genitive ताम्रमुखस्य (tāmramukhasya) ताम्रमुखयोः (tāmramukhayoḥ) ताम्रमुखाणाम् (tāmramukhāṇām)
locative ताम्रमुखे (tāmramukhe) ताम्रमुखयोः (tāmramukhayoḥ) ताम्रमुखेषु (tāmramukheṣu)
vocative ताम्रमुख (tāmramukha) ताम्रमुखे (tāmramukhe) ताम्रमुखाणि (tāmramukhāṇi)
ताम्रमुखा¹ (tāmramukhā¹)
  • ¹Vedic

References

[edit]