त्वेषरथ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

त्वेषरथ (tveṣáratha)

  1. "his chariot charges"
  2. having rushing or brilliant or vehement chariots

Declension[edit]

Masculine a-stem declension of त्वेषरथ (tveṣáratha)
Singular Dual Plural
Nominative त्वेषरथः
tveṣárathaḥ
त्वेषरथौ / त्वेषरथा¹
tveṣárathau / tveṣárathā¹
त्वेषरथाः / त्वेषरथासः¹
tveṣárathāḥ / tveṣárathāsaḥ¹
Vocative त्वेषरथ
tvéṣaratha
त्वेषरथौ / त्वेषरथा¹
tvéṣarathau / tvéṣarathā¹
त्वेषरथाः / त्वेषरथासः¹
tvéṣarathāḥ / tvéṣarathāsaḥ¹
Accusative त्वेषरथम्
tveṣáratham
त्वेषरथौ / त्वेषरथा¹
tveṣárathau / tveṣárathā¹
त्वेषरथान्
tveṣárathān
Instrumental त्वेषरथेन
tveṣárathena
त्वेषरथाभ्याम्
tveṣárathābhyām
त्वेषरथैः / त्वेषरथेभिः¹
tveṣárathaiḥ / tveṣárathebhiḥ¹
Dative त्वेषरथाय
tveṣárathāya
त्वेषरथाभ्याम्
tveṣárathābhyām
त्वेषरथेभ्यः
tveṣárathebhyaḥ
Ablative त्वेषरथात्
tveṣárathāt
त्वेषरथाभ्याम्
tveṣárathābhyām
त्वेषरथेभ्यः
tveṣárathebhyaḥ
Genitive त्वेषरथस्य
tveṣárathasya
त्वेषरथयोः
tveṣárathayoḥ
त्वेषरथानाम्
tveṣárathānām
Locative त्वेषरथे
tveṣárathe
त्वेषरथयोः
tveṣárathayoḥ
त्वेषरथेषु
tveṣáratheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्वेषरथा (tveṣárathā)
Singular Dual Plural
Nominative त्वेषरथा
tveṣárathā
त्वेषरथे
tveṣárathe
त्वेषरथाः
tveṣárathāḥ
Vocative त्वेषरथे
tvéṣarathe
त्वेषरथे
tvéṣarathe
त्वेषरथाः
tvéṣarathāḥ
Accusative त्वेषरथाम्
tveṣárathām
त्वेषरथे
tveṣárathe
त्वेषरथाः
tveṣárathāḥ
Instrumental त्वेषरथया / त्वेषरथा¹
tveṣárathayā / tveṣárathā¹
त्वेषरथाभ्याम्
tveṣárathābhyām
त्वेषरथाभिः
tveṣárathābhiḥ
Dative त्वेषरथायै
tveṣárathāyai
त्वेषरथाभ्याम्
tveṣárathābhyām
त्वेषरथाभ्यः
tveṣárathābhyaḥ
Ablative त्वेषरथायाः / त्वेषरथायै²
tveṣárathāyāḥ / tveṣárathāyai²
त्वेषरथाभ्याम्
tveṣárathābhyām
त्वेषरथाभ्यः
tveṣárathābhyaḥ
Genitive त्वेषरथायाः / त्वेषरथायै²
tveṣárathāyāḥ / tveṣárathāyai²
त्वेषरथयोः
tveṣárathayoḥ
त्वेषरथानाम्
tveṣárathānām
Locative त्वेषरथायाम्
tveṣárathāyām
त्वेषरथयोः
tveṣárathayoḥ
त्वेषरथासु
tveṣárathāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्वेषरथ (tveṣáratha)
Singular Dual Plural
Nominative त्वेषरथम्
tveṣáratham
त्वेषरथे
tveṣárathe
त्वेषरथानि / त्वेषरथा¹
tveṣárathāni / tveṣárathā¹
Vocative त्वेषरथ
tvéṣaratha
त्वेषरथे
tvéṣarathe
त्वेषरथानि / त्वेषरथा¹
tvéṣarathāni / tvéṣarathā¹
Accusative त्वेषरथम्
tveṣáratham
त्वेषरथे
tveṣárathe
त्वेषरथानि / त्वेषरथा¹
tveṣárathāni / tveṣárathā¹
Instrumental त्वेषरथेन
tveṣárathena
त्वेषरथाभ्याम्
tveṣárathābhyām
त्वेषरथैः / त्वेषरथेभिः¹
tveṣárathaiḥ / tveṣárathebhiḥ¹
Dative त्वेषरथाय
tveṣárathāya
त्वेषरथाभ्याम्
tveṣárathābhyām
त्वेषरथेभ्यः
tveṣárathebhyaḥ
Ablative त्वेषरथात्
tveṣárathāt
त्वेषरथाभ्याम्
tveṣárathābhyām
त्वेषरथेभ्यः
tveṣárathebhyaḥ
Genitive त्वेषरथस्य
tveṣárathasya
त्वेषरथयोः
tveṣárathayoḥ
त्वेषरथानाम्
tveṣárathānām
Locative त्वेषरथे
tveṣárathe
त्वेषरथयोः
tveṣárathayoḥ
त्वेषरथेषु
tveṣáratheṣu
Notes
  • ¹Vedic