त्सारिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From त्सर् (tsar).

Pronunciation

[edit]

Adjective

[edit]

त्सारिन् (tsārín) stem

  1. approaching stealthily, hidden

Declension

[edit]
Masculine in-stem declension of त्सारिन् (tsārín)
Singular Dual Plural
Nominative त्सारी
tsārī́
त्सारिणौ / त्सारिणा¹
tsāríṇau / tsāríṇā¹
त्सारिणः
tsāríṇaḥ
Vocative त्सारिन्
tsā́rin
त्सारिणौ / त्सारिणा¹
tsā́riṇau / tsā́riṇā¹
त्सारिणः
tsā́riṇaḥ
Accusative त्सारिणम्
tsāríṇam
त्सारिणौ / त्सारिणा¹
tsāríṇau / tsāríṇā¹
त्सारिणः
tsāríṇaḥ
Instrumental त्सारिणा
tsāríṇā
त्सारिभ्याम्
tsāríbhyām
त्सारिभिः
tsāríbhiḥ
Dative त्सारिणे
tsāríṇe
त्सारिभ्याम्
tsāríbhyām
त्सारिभ्यः
tsāríbhyaḥ
Ablative त्सारिणः
tsāríṇaḥ
त्सारिभ्याम्
tsāríbhyām
त्सारिभ्यः
tsāríbhyaḥ
Genitive त्सारिणः
tsāríṇaḥ
त्सारिणोः
tsāríṇoḥ
त्सारिणाम्
tsāríṇām
Locative त्सारिणि
tsāríṇi
त्सारिणोः
tsāríṇoḥ
त्सारिषु
tsāríṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of त्सारिनी (tsārínī)
Singular Dual Plural
Nominative त्सारिनी
tsārínī
त्सारिन्यौ / त्सारिनी¹
tsārínyau / tsārínī¹
त्सारिन्यः / त्सारिनीः¹
tsārínyaḥ / tsārínīḥ¹
Vocative त्सारिणि
tsā́riṇi
त्सारिन्यौ / त्सारिनी¹
tsā́rinyau / tsā́rinī¹
त्सारिन्यः / त्सारिनीः¹
tsā́rinyaḥ / tsā́rinīḥ¹
Accusative त्सारिनीम्
tsārínīm
त्सारिन्यौ / त्सारिनी¹
tsārínyau / tsārínī¹
त्सारिनीः
tsārínīḥ
Instrumental त्सारिन्या
tsārínyā
त्सारिनीभ्याम्
tsārínībhyām
त्सारिनीभिः
tsārínībhiḥ
Dative त्सारिन्यै
tsārínyai
त्सारिनीभ्याम्
tsārínībhyām
त्सारिनीभ्यः
tsārínībhyaḥ
Ablative त्सारिन्याः / त्सारिन्यै²
tsārínyāḥ / tsārínyai²
त्सारिनीभ्याम्
tsārínībhyām
त्सारिनीभ्यः
tsārínībhyaḥ
Genitive त्सारिन्याः / त्सारिन्यै²
tsārínyāḥ / tsārínyai²
त्सारिन्योः
tsārínyoḥ
त्सारिनीनाम्
tsārínīnām
Locative त्सारिन्याम्
tsārínyām
त्सारिन्योः
tsārínyoḥ
त्सारिनीषु
tsārínīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of त्सारिन् (tsārín)
Singular Dual Plural
Nominative त्सारि
tsārí
त्सारिणी
tsāríṇī
त्सारीणि
tsārī́ṇi
Vocative त्सारि / त्सारिन्
tsā́ri / tsā́rin
त्सारिणी
tsā́riṇī
त्सारीणि
tsā́rīṇi
Accusative त्सारि
tsārí
त्सारिणी
tsāríṇī
त्सारीणि
tsārī́ṇi
Instrumental त्सारिणा
tsāríṇā
त्सारिभ्याम्
tsāríbhyām
त्सारिभिः
tsāríbhiḥ
Dative त्सारिणे
tsāríṇe
त्सारिभ्याम्
tsāríbhyām
त्सारिभ्यः
tsāríbhyaḥ
Ablative त्सारिणः
tsāríṇaḥ
त्सारिभ्याम्
tsāríbhyām
त्सारिभ्यः
tsāríbhyaḥ
Genitive त्सारिणः
tsāríṇaḥ
त्सारिणोः
tsāríṇoḥ
त्सारिणाम्
tsāríṇām
Locative त्सारिणि
tsāríṇi
त्सारिणोः
tsāríṇoḥ
त्सारिषु
tsāríṣu