दुनोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Iranian [Term?], from Proto-Indo-European *du-né-h₂-ti, from *deh₂w-. Cognate with Ancient Greek δαίω (daíō), Old High German zuscen.[1]

Pronunciation

[edit]

Verb

[edit]

दुनोति (dunóti) third-singular indicative (class 5, type P, root दु)[2]

  1. to be burnt
  2. (figurative) to be afflicted, distressed

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: दोतुम् (dótum)
Undeclinable
Infinitive दोतुम्
dótum
Gerund दूत्वा
dūtvā́
Participles
Masculine/Neuter Gerundive दोय / दोतव्य / दवनीय
dóya / dotavya / davanīya
Feminine Gerundive दोया / दोतव्या / दवनीया
dóyā / dotavyā / davanīyā
Masculine/Neuter Past Passive Participle दूत
dūtá
Feminine Past Passive Participle दूता
dūtā́
Masculine/Neuter Past Active Participle दूतवत्
dūtávat
Feminine Past Active Participle दूतवती
dūtávatī
Present: दुनोति (dunóti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दुनोति
dunóti
दुनुतः
dunutáḥ
दुन्वन्ति
dunvánti
-
-
-
-
-
-
Second दुनोषि
dunóṣi
दुनुथः
dunutháḥ
दुनुथ
dunuthá
-
-
-
-
-
-
First दुनोमि
dunómi
दुन्वः / दुनुवः
dunváḥ / dunuváḥ
दुन्मः / दुन्मसि¹ / दुनुमः / दुनुमसि¹
dunmáḥ / dunmási¹ / dunumáḥ / dunumási¹
-
-
-
-
-
-
Imperative
Third दुनोतु
dunótu
दुनुताम्
dunutā́m
दुन्वन्तु
dunvántu
-
-
-
-
-
-
Second दुनु / दुनुहि¹
dunú / dunuhí¹
दुनुतम्
dunutám
दुनुत
dunutá
-
-
-
-
-
-
First दुनवानि
dunávāni
दुनवाव
dunávāva
दुनवाम
dunávāma
-
-
-
-
-
-
Optative/Potential
Third दुनुयात्
dunuyā́t
दुनुयाताम्
dunuyā́tām
दुनुयुः
dunuyúḥ
-
-
-
-
-
-
Second दुनुयाः
dunuyā́ḥ
दुनुयातम्
dunuyā́tam
दुनुयात
dunuyā́ta
-
-
-
-
-
-
First दुनुयाम्
dunuyā́m
दुनुयाव
dunuyā́va
दुनुयाम
dunuyā́ma
-
-
-
-
-
-
Subjunctive
Third दुनवत् / दुनवति
dunávat / dunávati
दुनवतः
dunávataḥ
दुनवन्
dunávan
-
-
-
-
-
-
Second दुनवः / दुनवसि
dunávaḥ / dunávasi
दुनवथः
dunávathaḥ
दुनवथ
dunávatha
-
-
-
-
-
-
First दुनवानि / दुनवा
dunávāni / dunávā
दुनवाव
dunávāva
दुनवाम
dunávāma
-
-
-
-
-
-
Participles
दुन्वत्
dunvát
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अदुनोत् (ádunot)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदुनोत्
ádunot
अदुनुताम्
ádunutām
अदुन्वन्
ádunvan
-
-
-
-
-
-
Second अदुनोः
ádunoḥ
अदुनुतम्
ádunutam
अदुनुत
ádunuta
-
-
-
-
-
-
First अदुनवम्
ádunavam
अदुन्व / अदुनुव
ádunva / ádunuva
अदुन्म / अदुनुम
ádunma / ádunuma
-
-
-
-
-
-
Future: दोष्यति (doṣyáti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दोष्यति
doṣyáti
दोष्यतः
doṣyátaḥ
दोष्यन्ति
doṣyánti
-
-
-
-
-
-
Second दोष्यसि
doṣyási
दोष्यथः
doṣyáthaḥ
दोष्यथ
doṣyátha
-
-
-
-
-
-
First दोष्यामि
doṣyā́mi
दोष्यावः
doṣyā́vaḥ
दोष्यामः / दोष्यामसि¹
doṣyā́maḥ / doṣyā́masi¹
-
-
-
-
-
-
Participles
दोष्यत्
doṣyát
-
-
Notes
  • ¹Vedic
Conditional: अदोष्यत् (ádoṣyat)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदोष्यत्
ádoṣyat
अदोष्यताम्
ádoṣyatām
अदोष्यन्
ádoṣyan
-
-
-
-
-
-
Second अदोष्यः
ádoṣyaḥ
अदोष्यतम्
ádoṣyatam
अदोष्यत
ádoṣyata
-
-
-
-
-
-
First अदोष्यम्
ádoṣyam
अदोष्याव
ádoṣyāva
अदोष्याम
ádoṣyāma
-
-
-
-
-
-
Aorist: अदौषीत् (ádauṣīt) or अदौः (ádauḥ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदौषीत् / अदौः¹
ádauṣīt / ádauḥ¹
अदौष्टाम्
ádauṣṭām
अदौषुः
ádauṣuḥ
-
-
-
-
-
-
Second अदौषीः / अदौः¹
ádauṣīḥ / ádauḥ¹
अदौष्टम्
ádauṣṭam
अदौष्ट
ádauṣṭa
-
-
-
-
-
-
First अदौषम्
ádauṣam
अदौष्व
ádauṣva
अदौष्म
ádauṣma
-
-
-
-
-
-
Injunctive
Third दौषीत् / दौः¹
daúṣīt / daúḥ¹
दौष्टाम्
daúṣṭām
दौषुः
daúṣuḥ
-
-
-
-
-
-
Second दौषीः / दौः¹
daúṣīḥ / daúḥ¹
दौष्टम्
daúṣṭam
दौष्ट
daúṣṭa
-
-
-
-
-
-
First दौषम्
daúṣam
दौष्व
daúṣva
दौष्म
daúṣma
-
-
-
-
-
-
Subjunctive
Third दोषत् / दोषति
dóṣat / dóṣati
दोषतः
dóṣataḥ
दोषन्
dóṣan
-
-
-
-
-
-
Second दोषः / दोषसि
dóṣaḥ / dóṣasi
दोषथः
dóṣathaḥ
दोषथ
dóṣatha
-
-
-
-
-
-
First दोषाणि
dóṣāṇi
दोषाव
dóṣāva
दोषाम
dóṣāma
-
-
-
-
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Benedictive/Precative: दूयात् (dūyā́t) or दूयाः (dūyā́ḥ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third दूयात् / दूयाः¹
dūyā́t / dūyā́ḥ¹
दूयास्ताम्
dūyā́stām
दूयासुः
dūyā́suḥ
-
-
-
-
-
-
Second दूयाः
dūyā́ḥ
दूयास्तम्
dūyā́stam
दूयास्त
dūyā́sta
-
-
-
-
-
-
First दूयासम्
dūyā́sam
दूयास्व
dūyā́sva
दूयास्म
dūyā́sma
-
-
-
-
-
-
Notes
  • ¹Vedic
Perfect: दुदाव (dudā́va)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दुदाव
dudā́va
दुदुवतुः
duduvátuḥ
दुदुवुः
duduvúḥ
-
-
-
-
-
-
Second दुदोथ / दुदविथ
dudótha / dudávitha
दुदुवथुः
duduváthuḥ
दुदुव
duduvá
-
-
-
-
-
-
First दुदव / दुदाव¹
dudáva / dudā́va¹
दुदुविव
duduvivá
दुदुविम
duduvimá
-
-
-
-
-
-
Participles
दुदुवांस्
duduvā́ṃs
-
-
Notes
  • ¹Later Sanskrit

References

[edit]
  1. ^ Rix, Helmut, editor (2001), “*deh₂u̯-1”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 104
  2. ^ Monier Williams (1899) “दुनोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 483.