दूषीका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From the root दुष् (duṣ, to spoil, become impure).

Pronunciation[edit]

Noun[edit]

दूषीका (dūṣī́kā) stemf

  1. rheum (of the eyes)
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 25.9:
      विधृ॑तिं॒ नाभ्या॑ धृ॒तँ रसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ अश्रु॑भिर्ह्रा॒दुनी॑र्दू॒षीका॑भिर्अ॒स्ना रक्षाँ॑सि चि॒त्राण्यङ्गै॒र्नक्षत्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑ ॥
      vídhṛtiṃ nā́bhyā dhṛtám̐ rásenāpó yūṣṇā́ márīcīrviprúḍbhirnīhārámūṣmáṇā śīnáṃ vásayā prúṣvā áśrubhirhrādúnīrdūṣī́kābhirasnā́ rákṣām̐si citrā́ṇyáṅgairnákṣátrā́ṇí rūpéṇa pṛthivī́ṃ tvacā́ jumbakā́ya svā́hā.
      I gratify Separation with his navel;
      Butter with his flavour;
      the Waters with his broth;
      Sunbeams with his drops of fat;
      Hoarfrost with his heat;
      Ice with his marrow;
      Hailstones with his tears;
      Thunderbolts with his eye-rheum;
      Rākṣasas with his blood;
      Bright things with his limbs;
      Stars with his beauty;
      Earth with his skin.
      All-hail to Jumbaka!

Declension[edit]

Feminine ā-stem declension of दूषीका (dūṣī́kā)
Singular Dual Plural
Nominative दूषीका
dūṣī́kā
दूषीके
dūṣī́ke
दूषीकाः
dūṣī́kāḥ
Vocative दूषीके
dū́ṣīke
दूषीके
dū́ṣīke
दूषीकाः
dū́ṣīkāḥ
Accusative दूषीकाम्
dūṣī́kām
दूषीके
dūṣī́ke
दूषीकाः
dūṣī́kāḥ
Instrumental दूषीकया / दूषीका¹
dūṣī́kayā / dūṣī́kā¹
दूषीकाभ्याम्
dūṣī́kābhyām
दूषीकाभिः
dūṣī́kābhiḥ
Dative दूषीकायै
dūṣī́kāyai
दूषीकाभ्याम्
dūṣī́kābhyām
दूषीकाभ्यः
dūṣī́kābhyaḥ
Ablative दूषीकायाः / दूषीकायै²
dūṣī́kāyāḥ / dūṣī́kāyai²
दूषीकाभ्याम्
dūṣī́kābhyām
दूषीकाभ्यः
dūṣī́kābhyaḥ
Genitive दूषीकायाः / दूषीकायै²
dūṣī́kāyāḥ / dūṣī́kāyai²
दूषीकयोः
dūṣī́kayoḥ
दूषीकाणाम्
dūṣī́kāṇām
Locative दूषीकायाम्
dūṣī́kāyām
दूषीकयोः
dūṣī́kayoḥ
दूषीकासु
dūṣī́kāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Prakrit: 𑀤𑀽𑀲𑀺𑀆 (dūsiā)

References[edit]