द्राघ्मन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From दीर्घ (dīrghá).

Pronunciation[edit]

Noun[edit]

द्राघ्मन् (drāghmán) stemm

  1. length
  2. degree of longitude

Declension[edit]

Masculine an-stem declension of द्राघ्मन् (drāghmán)
Singular Dual Plural
Nominative द्राघ्मा
drāghmā́
द्राघ्माणौ / द्राघ्माणा¹
drāghmā́ṇau / drāghmā́ṇā¹
द्राघ्माणः
drāghmā́ṇaḥ
Vocative द्राघ्मन्
drā́ghman
द्राघ्माणौ / द्राघ्माणा¹
drā́ghmāṇau / drā́ghmāṇā¹
द्राघ्माणः
drā́ghmāṇaḥ
Accusative द्राघ्माणम्
drāghmā́ṇam
द्राघ्माणौ / द्राघ्माणा¹
drāghmā́ṇau / drāghmā́ṇā¹
द्राघ्मणः
drāghmáṇaḥ
Instrumental द्राघ्मणा
drāghmáṇā
द्राघ्मभ्याम्
drāghmábhyām
द्राघ्मभिः
drāghmábhiḥ
Dative द्राघ्मणे
drāghmáṇe
द्राघ्मभ्याम्
drāghmábhyām
द्राघ्मभ्यः
drāghmábhyaḥ
Ablative द्राघ्मणः
drāghmáṇaḥ
द्राघ्मभ्याम्
drāghmábhyām
द्राघ्मभ्यः
drāghmábhyaḥ
Genitive द्राघ्मणः
drāghmáṇaḥ
द्राघ्मणोः
drāghmáṇoḥ
द्राघ्मणाम्
drāghmáṇām
Locative द्राघ्मणि / द्राघ्मन्¹
drāghmáṇi / drāghmán¹
द्राघ्मणोः
drāghmáṇoḥ
द्राघ्मसु
drāghmásu
Notes
  • ¹Vedic

Related terms[edit]