ध्राक्षा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

See द्राक्षा (drākṣā).

Pronunciation[edit]

Noun[edit]

ध्राक्षा (dhrākṣā) stemf

  1. Alternative form of द्राक्षा (drākṣā, grape, vine)

Declension[edit]

Feminine ā-stem declension of ध्राक्षा (dhrākṣā)
Singular Dual Plural
Nominative ध्राक्षा
dhrākṣā
ध्राक्षे
dhrākṣe
ध्राक्षाः
dhrākṣāḥ
Vocative ध्राक्षे
dhrākṣe
ध्राक्षे
dhrākṣe
ध्राक्षाः
dhrākṣāḥ
Accusative ध्राक्षाम्
dhrākṣām
ध्राक्षे
dhrākṣe
ध्राक्षाः
dhrākṣāḥ
Instrumental ध्राक्षया / ध्राक्षा¹
dhrākṣayā / dhrākṣā¹
ध्राक्षाभ्याम्
dhrākṣābhyām
ध्राक्षाभिः
dhrākṣābhiḥ
Dative ध्राक्षायै
dhrākṣāyai
ध्राक्षाभ्याम्
dhrākṣābhyām
ध्राक्षाभ्यः
dhrākṣābhyaḥ
Ablative ध्राक्षायाः / ध्राक्षायै²
dhrākṣāyāḥ / dhrākṣāyai²
ध्राक्षाभ्याम्
dhrākṣābhyām
ध्राक्षाभ्यः
dhrākṣābhyaḥ
Genitive ध्राक्षायाः / ध्राक्षायै²
dhrākṣāyāḥ / dhrākṣāyai²
ध्राक्षयोः
dhrākṣayoḥ
ध्राक्षाणाम्
dhrākṣāṇām
Locative ध्राक्षायाम्
dhrākṣāyām
ध्राक्षयोः
dhrākṣayoḥ
ध्राक्षासु
dhrākṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]