नप्त्री

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Feminine of नप्तृ (náptṛ).

Noun[edit]

नप्त्री (naptrī) stemf

  1. granddaughter

Declension[edit]

Feminine ī-stem declension of नप्त्री (naptrī)
Singular Dual Plural
Nominative नप्त्री
naptrī
नप्त्र्यौ / नप्त्री¹
naptryau / naptrī¹
नप्त्र्यः / नप्त्रीः¹
naptryaḥ / naptrīḥ¹
Vocative नप्त्रि
naptri
नप्त्र्यौ / नप्त्री¹
naptryau / naptrī¹
नप्त्र्यः / नप्त्रीः¹
naptryaḥ / naptrīḥ¹
Accusative नप्त्रीम्
naptrīm
नप्त्र्यौ / नप्त्री¹
naptryau / naptrī¹
नप्त्रीः
naptrīḥ
Instrumental नप्त्र्या
naptryā
नप्त्रीभ्याम्
naptrībhyām
नप्त्रीभिः
naptrībhiḥ
Dative नप्त्र्यै
naptryai
नप्त्रीभ्याम्
naptrībhyām
नप्त्रीभ्यः
naptrībhyaḥ
Ablative नप्त्र्याः / नप्त्र्यै²
naptryāḥ / naptryai²
नप्त्रीभ्याम्
naptrībhyām
नप्त्रीभ्यः
naptrībhyaḥ
Genitive नप्त्र्याः / नप्त्र्यै²
naptryāḥ / naptryai²
नप्त्र्योः
naptryoḥ
नप्त्रीणाम्
naptrīṇām
Locative नप्त्र्याम्
naptryām
नप्त्र्योः
naptryoḥ
नप्त्रीषु
naptrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas