Jump to content

नान्दी

From Wiktionary, the free dictionary
See also: नन्द्

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of नन्दि (nandi), from the root नन्द् (nand, to rejoice).

Pronunciation

[edit]

Noun

[edit]

नान्दी (nāndī) stemf

  1. joy, pleasure
  2. praise to a god, especially as a prologue to a drama (Mṛcch., Kālid., Sāh., Pratāp., etc.)
  3. (music) a particular musical measure

Declension

[edit]
Feminine ī-stem declension of नान्दी
singular dual plural
nominative नान्दी (nāndī) नान्द्यौ (nāndyau)
नान्दी¹ (nāndī¹)
नान्द्यः (nāndyaḥ)
नान्दीः¹ (nāndīḥ¹)
accusative नान्दीम् (nāndīm) नान्द्यौ (nāndyau)
नान्दी¹ (nāndī¹)
नान्दीः (nāndīḥ)
instrumental नान्द्या (nāndyā) नान्दीभ्याम् (nāndībhyām) नान्दीभिः (nāndībhiḥ)
dative नान्द्यै (nāndyai) नान्दीभ्याम् (nāndībhyām) नान्दीभ्यः (nāndībhyaḥ)
ablative नान्द्याः (nāndyāḥ)
नान्द्यै² (nāndyai²)
नान्दीभ्याम् (nāndībhyām) नान्दीभ्यः (nāndībhyaḥ)
genitive नान्द्याः (nāndyāḥ)
नान्द्यै² (nāndyai²)
नान्द्योः (nāndyoḥ) नान्दीनाम् (nāndīnām)
locative नान्द्याम् (nāndyām) नान्द्योः (nāndyoḥ) नान्दीषु (nāndīṣu)
vocative नान्दि (nāndi) नान्द्यौ (nāndyau)
नान्दी¹ (nāndī¹)
नान्द्यः (nāndyaḥ)
नान्दीः¹ (nāndīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]