नीचामेढ्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Noun

[edit]

नीचामेढ्र (nīcāmeḍhra) stemm

  1. one whose penis hangs low

Declension

[edit]
Masculine a-stem declension of नीचामेढ्र
Nom. sg. नीचामेढ्रः (nīcāmeḍhraḥ)
Gen. sg. नीचामेढ्रस्य (nīcāmeḍhrasya)
Singular Dual Plural
Nominative नीचामेढ्रः (nīcāmeḍhraḥ) नीचामेढ्रौ (nīcāmeḍhrau) नीचामेढ्राः (nīcāmeḍhrāḥ)
Vocative नीचामेढ्र (nīcāmeḍhra) नीचामेढ्रौ (nīcāmeḍhrau) नीचामेढ्राः (nīcāmeḍhrāḥ)
Accusative नीचामेढ्रम् (nīcāmeḍhram) नीचामेढ्रौ (nīcāmeḍhrau) नीचामेढ्रान् (nīcāmeḍhrān)
Instrumental नीचामेढ्रेन (nīcāmeḍhrena) नीचामेढ्राभ्याम् (nīcāmeḍhrābhyām) नीचामेढ्रैः (nīcāmeḍhraiḥ)
Dative नीचामेढ्राय (nīcāmeḍhrāya) नीचामेढ्राभ्याम् (nīcāmeḍhrābhyām) नीचामेढ्रेभ्यः (nīcāmeḍhrebhyaḥ)
Ablative नीचामेढ्रात् (nīcāmeḍhrāt) नीचामेढ्राभ्याम् (nīcāmeḍhrābhyām) नीचामेढ्रेभ्यः (nīcāmeḍhrebhyaḥ)
Genitive नीचामेढ्रस्य (nīcāmeḍhrasya) नीचामेढ्रयोः (nīcāmeḍhrayoḥ) नीचामेढ्रानाम् (nīcāmeḍhrānām)
Locative नीचामेढ्रे (nīcāmeḍhre) नीचामेढ्रयोः (nīcāmeḍhrayoḥ) नीचामेढ्रेषु (nīcāmeḍhreṣu)