पार्थ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vrddhi derivative form of पृथा (pṛthā, Kunti).

Pronunciation[edit]

Noun[edit]

पार्थ (pārthám or n

  1. Arjuna, the son of Pṛthā or Kuntī
    Synonyms: अर्जुन (arjuna), परन्तप (parantapa), धनंजय (dhanaṃjaya)
  2. any descendant of Pṛthā
    Synonym: कौन्तेय (kaunteya)
  3. a given name


Masculine a-stem declension of पार्थ (pārthá)
Singular Dual Plural
Nominative पार्थः
pārtháḥ
पार्थौ / पार्था¹
pārthaú / pārthā́¹
पार्थाः / पार्थासः¹
pārthā́ḥ / pārthā́saḥ¹
Vocative पार्थ
pā́rtha
पार्थौ / पार्था¹
pā́rthau / pā́rthā¹
पार्थाः / पार्थासः¹
pā́rthāḥ / pā́rthāsaḥ¹
Accusative पार्थम्
pārthám
पार्थौ / पार्था¹
pārthaú / pārthā́¹
पार्थान्
pārthā́n
Instrumental पार्थेन
pārthéna
पार्थाभ्याम्
pārthā́bhyām
पार्थैः / पार्थेभिः¹
pārthaíḥ / pārthébhiḥ¹
Dative पार्थाय
pārthā́ya
पार्थाभ्याम्
pārthā́bhyām
पार्थेभ्यः
pārthébhyaḥ
Ablative पार्थात्
pārthā́t
पार्थाभ्याम्
pārthā́bhyām
पार्थेभ्यः
pārthébhyaḥ
Genitive पार्थस्य
pārthásya
पार्थयोः
pārtháyoḥ
पार्थानाम्
pārthā́nām
Locative पार्थे
pārthé
पार्थयोः
pārtháyoḥ
पार्थेषु
pārthéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पार्थ (pārthá)
Singular Dual Plural
Nominative पार्थम्
pārthám
पार्थे
pārthé
पार्थानि / पार्था¹
pārthā́ni / pārthā́¹
Vocative पार्थ
pā́rtha
पार्थे
pā́rthe
पार्थानि / पार्था¹
pā́rthāni / pā́rthā¹
Accusative पार्थम्
pārthám
पार्थे
pārthé
पार्थानि / पार्था¹
pārthā́ni / pārthā́¹
Instrumental पार्थेन
pārthéna
पार्थाभ्याम्
pārthā́bhyām
पार्थैः / पार्थेभिः¹
pārthaíḥ / pārthébhiḥ¹
Dative पार्थाय
pārthā́ya
पार्थाभ्याम्
pārthā́bhyām
पार्थेभ्यः
pārthébhyaḥ
Ablative पार्थात्
pārthā́t
पार्थाभ्याम्
pārthā́bhyām
पार्थेभ्यः
pārthébhyaḥ
Genitive पार्थस्य
pārthásya
पार्थयोः
pārtháyoḥ
पार्थानाम्
pārthā́nām
Locative पार्थे
pārthé
पार्थयोः
pārtháyoḥ
पार्थेषु
pārthéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पार्था (pārthā́)
Singular Dual Plural
Nominative पार्था
pārthā́
पार्थे
pārthé
पार्थाः
pārthā́ḥ
Vocative पार्थे
pā́rthe
पार्थे
pā́rthe
पार्थाः
pā́rthāḥ
Accusative पार्थाम्
pārthā́m
पार्थे
pārthé
पार्थाः
pārthā́ḥ
Instrumental पार्थया / पार्था¹
pārtháyā / pārthā́¹
पार्थाभ्याम्
pārthā́bhyām
पार्थाभिः
pārthā́bhiḥ
Dative पार्थायै
pārthā́yai
पार्थाभ्याम्
pārthā́bhyām
पार्थाभ्यः
pārthā́bhyaḥ
Ablative पार्थायाः / पार्थायै²
pārthā́yāḥ / pārthā́yai²
पार्थाभ्याम्
pārthā́bhyām
पार्थाभ्यः
pārthā́bhyaḥ
Genitive पार्थायाः / पार्थायै²
pārthā́yāḥ / pārthā́yai²
पार्थयोः
pārtháyoḥ
पार्थानाम्
pārthā́nām
Locative पार्थायाम्
pārthā́yām
पार्थयोः
pārtháyoḥ
पार्थासु
pārthā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

Adjective[edit]

पार्थ (pārtha)

  1. of or relating to Kuntī
  2. of or relating to Arjuna