पुत्री

From Wiktionary, the free dictionary
Archived revision by 86.153.213.81 (talk) as of 16:10, 5 January 2020.
Jump to navigation Jump to search

Hindi

Noun

पुत्री (putrīf (Urdu spelling پتری)

  1. daughter

Synonyms


Sanskrit

Noun

पुत्री (putrī) stemf

  1. daughter

Declension

Feminine ī-stem declension of पुत्री
Nom. sg. पुत्री (putrī)
Gen. sg. पुत्र्याः (putryāḥ)
Singular Dual Plural
Nominative पुत्री (putrī) पुत्र्यौ (putryau) पुत्र्यः (putryaḥ)
Vocative पुत्रि (putri) पुत्र्यौ (putryau) पुत्र्यः (putryaḥ)
Accusative पुत्रीम् (putrīm) पुत्र्यौ (putryau) पुत्रीः (putrīḥ)
Instrumental पुत्र्या (putryā) पुत्रीभ्याम् (putrībhyām) पुत्रीभिः (putrībhiḥ)
Dative पुत्र्यै (putryai) पुत्रीभ्याम् (putrībhyām) पुत्रीभ्यः (putrībhyaḥ)
Ablative पुत्र्याः (putryāḥ) पुत्रीभ्याम् (putrībhyām) पुत्रीभ्यः (putrībhyaḥ)
Genitive पुत्र्याः (putryāḥ) पुत्र्योः (putryoḥ) पुत्रीनाम् (putrīnām)
Locative पुत्र्याम् (putryām) पुत्र्योः (putryoḥ) पुत्रीषु (putrīṣu)

Descendants