पृश्नि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Adjective

[edit]

पृश्नि (pṛśni) stem

  1. striped
  2. spotted

Declension

[edit]
Masculine i-stem declension of पृश्नि (pṛśni)
Singular Dual Plural
Nominative पृश्निः
pṛśniḥ
पृश्नी
pṛśnī
पृश्नयः
pṛśnayaḥ
Vocative पृश्ने
pṛśne
पृश्नी
pṛśnī
पृश्नयः
pṛśnayaḥ
Accusative पृश्निम्
pṛśnim
पृश्नी
pṛśnī
पृश्नीन्
pṛśnīn
Instrumental पृश्निना / पृश्न्या¹
pṛśninā / pṛśnyā¹
पृश्निभ्याम्
pṛśnibhyām
पृश्निभिः
pṛśnibhiḥ
Dative पृश्नये
pṛśnaye
पृश्निभ्याम्
pṛśnibhyām
पृश्निभ्यः
pṛśnibhyaḥ
Ablative पृश्नेः
pṛśneḥ
पृश्निभ्याम्
pṛśnibhyām
पृश्निभ्यः
pṛśnibhyaḥ
Genitive पृश्नेः
pṛśneḥ
पृश्न्योः
pṛśnyoḥ
पृश्नीनाम्
pṛśnīnām
Locative पृश्नौ / पृश्ना¹
pṛśnau / pṛśnā¹
पृश्न्योः
pṛśnyoḥ
पृश्निषु
pṛśniṣu
Notes
  • ¹Vedic
Feminine i-stem declension of पृश्नि (pṛśni)
Singular Dual Plural
Nominative पृश्निः
pṛśniḥ
पृश्नी
pṛśnī
पृश्नयः
pṛśnayaḥ
Vocative पृश्ने
pṛśne
पृश्नी
pṛśnī
पृश्नयः
pṛśnayaḥ
Accusative पृश्निम्
pṛśnim
पृश्नी
pṛśnī
पृश्नीः
pṛśnīḥ
Instrumental पृश्न्या / पृश्नी¹
pṛśnyā / pṛśnī¹
पृश्निभ्याम्
pṛśnibhyām
पृश्निभिः
pṛśnibhiḥ
Dative पृश्नये / पृश्न्यै² / पृश्नी¹
pṛśnaye / pṛśnyai² / pṛśnī¹
पृश्निभ्याम्
pṛśnibhyām
पृश्निभ्यः
pṛśnibhyaḥ
Ablative पृश्नेः / पृश्न्याः² / पृश्न्यै³
pṛśneḥ / pṛśnyāḥ² / pṛśnyai³
पृश्निभ्याम्
pṛśnibhyām
पृश्निभ्यः
pṛśnibhyaḥ
Genitive पृश्नेः / पृश्न्याः² / पृश्न्यै³
pṛśneḥ / pṛśnyāḥ² / pṛśnyai³
पृश्न्योः
pṛśnyoḥ
पृश्नीनाम्
pṛśnīnām
Locative पृश्नौ / पृश्न्याम्² / पृश्ना¹
pṛśnau / pṛśnyām² / pṛśnā¹
पृश्न्योः
pṛśnyoḥ
पृश्निषु
pṛśniṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of पृश्नि (pṛśni)
Singular Dual Plural
Nominative पृश्नि
pṛśni
पृश्निनी
pṛśninī
पृश्नीनि / पृश्नि¹ / पृश्नी¹
pṛśnīni / pṛśni¹ / pṛśnī¹
Vocative पृश्नि / पृश्ने
pṛśni / pṛśne
पृश्निनी
pṛśninī
पृश्नीनि / पृश्नि¹ / पृश्नी¹
pṛśnīni / pṛśni¹ / pṛśnī¹
Accusative पृश्नि
pṛśni
पृश्निनी
pṛśninī
पृश्नीनि / पृश्नि¹ / पृश्नी¹
pṛśnīni / pṛśni¹ / pṛśnī¹
Instrumental पृश्निना / पृश्न्या¹
pṛśninā / pṛśnyā¹
पृश्निभ्याम्
pṛśnibhyām
पृश्निभिः
pṛśnibhiḥ
Dative पृश्निने / पृश्नये¹
pṛśnine / pṛśnaye¹
पृश्निभ्याम्
pṛśnibhyām
पृश्निभ्यः
pṛśnibhyaḥ
Ablative पृश्निनः / पृश्नेः¹
pṛśninaḥ / pṛśneḥ¹
पृश्निभ्याम्
pṛśnibhyām
पृश्निभ्यः
pṛśnibhyaḥ
Genitive पृश्निनः / पृश्नेः¹
pṛśninaḥ / pṛśneḥ¹
पृश्निनोः
pṛśninoḥ
पृश्नीनाम्
pṛśnīnām
Locative पृश्निनि / पृश्नौ¹ / पृश्ना¹
pṛśnini / pṛśnau¹ / pṛśnā¹
पृश्निनोः
pṛśninoḥ
पृश्निषु
pṛśniṣu
Notes
  • ¹Vedic

Proper noun

[edit]

पृश्नि (pṛśni) stemf

  1. (Vedic religion) Pṛśni, mother of the Maruts in the Rigveda
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.89.7:
      पृष॑दश्वा म॒रुत॒: पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः।
      अ॒ग्नि॒जि॒ह्वा मन॑व॒: सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह॥
      pṛ́ṣadaśvā marúta: pṛ́śnimātaraḥ śubhaṃyā́vāno vidátheṣu jágmayaḥ.
      agnijihvā́ mánava: sū́racakṣaso víśve no devā́ ávasā́ gamannihá.
      May the Maruts, whose coursers are spotted deer, who are the sons of Pṛśni, gracefully-moving frequenters of sacrifices, (seated) on the tongue of Agni, regarders (of all), and radiant as the sun, may all the gods come hither for our preservation.

Declension

[edit]
Feminine i-stem declension of पृश्नि (pṛśni)
Singular Dual Plural
Nominative पृश्निः
pṛśniḥ
पृश्नी
pṛśnī
पृश्नयः
pṛśnayaḥ
Vocative पृश्ने
pṛśne
पृश्नी
pṛśnī
पृश्नयः
pṛśnayaḥ
Accusative पृश्निम्
pṛśnim
पृश्नी
pṛśnī
पृश्नीः
pṛśnīḥ
Instrumental पृश्न्या / पृश्नी¹
pṛśnyā / pṛśnī¹
पृश्निभ्याम्
pṛśnibhyām
पृश्निभिः
pṛśnibhiḥ
Dative पृश्नये / पृश्न्यै² / पृश्नी¹
pṛśnaye / pṛśnyai² / pṛśnī¹
पृश्निभ्याम्
pṛśnibhyām
पृश्निभ्यः
pṛśnibhyaḥ
Ablative पृश्नेः / पृश्न्याः² / पृश्न्यै³
pṛśneḥ / pṛśnyāḥ² / pṛśnyai³
पृश्निभ्याम्
pṛśnibhyām
पृश्निभ्यः
pṛśnibhyaḥ
Genitive पृश्नेः / पृश्न्याः² / पृश्न्यै³
pṛśneḥ / pṛśnyāḥ² / pṛśnyai³
पृश्न्योः
pṛśnyoḥ
पृश्नीनाम्
pṛśnīnām
Locative पृश्नौ / पृश्न्याम्² / पृश्ना¹
pṛśnau / pṛśnyām² / pṛśnā¹
पृश्न्योः
pṛśnyoḥ
पृश्निषु
pṛśniṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas