पौत्री

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of पुत्री (putrī, daughter)

Pronunciation

[edit]

Noun

[edit]

पौत्री (pautrī) stemf

  1. granddaughter

Declension

[edit]
Feminine ī-stem declension of पौत्री (pautrī)
Singular Dual Plural
Nominative पौत्री
pautrī
पौत्र्यौ / पौत्री¹
pautryau / pautrī¹
पौत्र्यः / पौत्रीः¹
pautryaḥ / pautrīḥ¹
Vocative पौत्रि
pautri
पौत्र्यौ / पौत्री¹
pautryau / pautrī¹
पौत्र्यः / पौत्रीः¹
pautryaḥ / pautrīḥ¹
Accusative पौत्रीम्
pautrīm
पौत्र्यौ / पौत्री¹
pautryau / pautrī¹
पौत्रीः
pautrīḥ
Instrumental पौत्र्या
pautryā
पौत्रीभ्याम्
pautrībhyām
पौत्रीभिः
pautrībhiḥ
Dative पौत्र्यै
pautryai
पौत्रीभ्याम्
pautrībhyām
पौत्रीभ्यः
pautrībhyaḥ
Ablative पौत्र्याः / पौत्र्यै²
pautryāḥ / pautryai²
पौत्रीभ्याम्
pautrībhyām
पौत्रीभ्यः
pautrībhyaḥ
Genitive पौत्र्याः / पौत्र्यै²
pautryāḥ / pautryai²
पौत्र्योः
pautryoḥ
पौत्रीणाम्
pautrīṇām
Locative पौत्र्याम्
pautryām
पौत्र्योः
pautryoḥ
पौत्रीषु
pautrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas