प्रथमा विभक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Noun[edit]

प्रथमा विभक्ति (prathmā vibhaktif

  1. (grammar) nominative case

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

प्रथमा विभक्ति (prathamā vibhakti) stemf

  1. (grammar) nominative case

Declension[edit]

Feminine i-stem declension of प्रथमा विभक्ति (prathamā vibhakti)
Singular Dual Plural
Nominative प्रथमा विभक्तिः
prathamā vibhaktiḥ
प्रथमा विभक्ती
prathamā vibhaktī
प्रथमा विभक्तयः
prathamā vibhaktayaḥ
Vocative प्रथमा विभक्ते
prathamā vibhakte
प्रथमा विभक्ती
prathamā vibhaktī
प्रथमा विभक्तयः
prathamā vibhaktayaḥ
Accusative प्रथमा विभक्तिम्
prathamā vibhaktim
प्रथमा विभक्ती
prathamā vibhaktī
प्रथमा विभक्तीः
prathamā vibhaktīḥ
Instrumental प्रथमा विभक्त्या / प्रथमा विभक्ती¹
prathamā vibhaktyā / prathamā vibhaktī¹
प्रथमा विभक्तिभ्याम्
prathamā vibhaktibhyām
प्रथमा विभक्तिभिः
prathamā vibhaktibhiḥ
Dative प्रथमा विभक्तये / प्रथमा विभक्त्यै² / प्रथमा विभक्ती¹
prathamā vibhaktaye / prathamā vibhaktyai² / prathamā vibhaktī¹
प्रथमा विभक्तिभ्याम्
prathamā vibhaktibhyām
प्रथमा विभक्तिभ्यः
prathamā vibhaktibhyaḥ
Ablative प्रथमा विभक्तेः / प्रथमा विभक्त्याः² / प्रथमा विभक्त्यै³
prathamā vibhakteḥ / prathamā vibhaktyāḥ² / prathamā vibhaktyai³
प्रथमा विभक्तिभ्याम्
prathamā vibhaktibhyām
प्रथमा विभक्तिभ्यः
prathamā vibhaktibhyaḥ
Genitive प्रथमा विभक्तेः / प्रथमा विभक्त्याः² / प्रथमा विभक्त्यै³
prathamā vibhakteḥ / prathamā vibhaktyāḥ² / prathamā vibhaktyai³
प्रथमा विभक्त्योः
prathamā vibhaktyoḥ
प्रथमा विभक्तीनाम्
prathamā vibhaktīnām
Locative प्रथमा विभक्तौ / प्रथमा विभक्त्याम्² / प्रथमा विभक्ता¹
prathamā vibhaktau / prathamā vibhaktyām² / prathamā vibhaktā¹
प्रथमा विभक्त्योः
prathamā vibhaktyoḥ
प्रथमा विभक्तिषु
prathamā vibhaktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas