प्रदाय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

प्र- (pra-, forward, pro-) +‎ दाय (dāya, a present), the latter from दा (, to give).

Pronunciation[edit]

Noun[edit]

प्रदाय (pradāya) stemn

  1. a present

Declension[edit]

Neuter a-stem declension of प्रदाय (pradāya)
Singular Dual Plural
Nominative प्रदायम्
pradāyam
प्रदाये
pradāye
प्रदायानि / प्रदाया¹
pradāyāni / pradāyā¹
Vocative प्रदाय
pradāya
प्रदाये
pradāye
प्रदायानि / प्रदाया¹
pradāyāni / pradāyā¹
Accusative प्रदायम्
pradāyam
प्रदाये
pradāye
प्रदायानि / प्रदाया¹
pradāyāni / pradāyā¹
Instrumental प्रदायेन
pradāyena
प्रदायाभ्याम्
pradāyābhyām
प्रदायैः / प्रदायेभिः¹
pradāyaiḥ / pradāyebhiḥ¹
Dative प्रदायाय
pradāyāya
प्रदायाभ्याम्
pradāyābhyām
प्रदायेभ्यः
pradāyebhyaḥ
Ablative प्रदायात्
pradāyāt
प्रदायाभ्याम्
pradāyābhyām
प्रदायेभ्यः
pradāyebhyaḥ
Genitive प्रदायस्य
pradāyasya
प्रदाययोः
pradāyayoḥ
प्रदायानाम्
pradāyānām
Locative प्रदाये
pradāye
प्रदाययोः
pradāyayoḥ
प्रदायेषु
pradāyeṣu
Notes
  • ¹Vedic

References[edit]