प्रहर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of प्र- (pra-, forwards) +‎ हर (hara, taking, receiving).

Pronunciation[edit]

Noun[edit]

प्रहर (prahara) stemm

  1. a division of time (about 3 hours = 6 or 7 Nāḍikās; lit. ‘stroke’, scil. on a gong)
  2. the 8th part of a day, a watch

Declension[edit]

Masculine a-stem declension of प्रहर (prahara)
Singular Dual Plural
Nominative प्रहरः
praharaḥ
प्रहरौ / प्रहरा¹
praharau / praharā¹
प्रहराः / प्रहरासः¹
praharāḥ / praharāsaḥ¹
Vocative प्रहर
prahara
प्रहरौ / प्रहरा¹
praharau / praharā¹
प्रहराः / प्रहरासः¹
praharāḥ / praharāsaḥ¹
Accusative प्रहरम्
praharam
प्रहरौ / प्रहरा¹
praharau / praharā¹
प्रहरान्
praharān
Instrumental प्रहरेण
prahareṇa
प्रहराभ्याम्
praharābhyām
प्रहरैः / प्रहरेभिः¹
praharaiḥ / praharebhiḥ¹
Dative प्रहराय
praharāya
प्रहराभ्याम्
praharābhyām
प्रहरेभ्यः
praharebhyaḥ
Ablative प्रहरात्
praharāt
प्रहराभ्याम्
praharābhyām
प्रहरेभ्यः
praharebhyaḥ
Genitive प्रहरस्य
praharasya
प्रहरयोः
praharayoḥ
प्रहराणाम्
praharāṇām
Locative प्रहरे
prahare
प्रहरयोः
praharayoḥ
प्रहरेषु
prahareṣu
Notes
  • ¹Vedic

References[edit]