प्राह्ण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Karmadhāraya compound of प्र- (pra, fore-, pro-) +‎ अह्न (ahna, day).

Pronunciation[edit]

Noun[edit]

प्राह्ण (prāhṇa) stemm

  1. prior part of the day; forenoon, morning
    Synonyms: see Thesaurus: प्रभात
    • :
      माम् केशवः गदया प्रातः अव्यात् गोविन्दः आसङ्गवम् आत्त-वेणुः नारायणः प्राह्णः उदात्त-शक्तिः मध्यम्-दिने विष्णुः अरीन्द्र-पाणिः
      Keshava covered me with his club in the morning, Govinda with his association, Narayana with his flute in his hand, Nārāyana with his elevated power in the afternoon, Vishnu with his hands of Arindra in the middle of the day.

Declension[edit]

Masculine a-stem declension of प्राह्ण (prāhṇa)
Singular Dual Plural
Nominative प्राह्णः
prāhṇaḥ
प्राह्णौ / प्राह्णा¹
prāhṇau / prāhṇā¹
प्राह्णाः / प्राह्णासः¹
prāhṇāḥ / prāhṇāsaḥ¹
Vocative प्राह्ण
prāhṇa
प्राह्णौ / प्राह्णा¹
prāhṇau / prāhṇā¹
प्राह्णाः / प्राह्णासः¹
prāhṇāḥ / prāhṇāsaḥ¹
Accusative प्राह्णम्
prāhṇam
प्राह्णौ / प्राह्णा¹
prāhṇau / prāhṇā¹
प्राह्णान्
prāhṇān
Instrumental प्राह्णेन
prāhṇena
प्राह्णाभ्याम्
prāhṇābhyām
प्राह्णैः / प्राह्णेभिः¹
prāhṇaiḥ / prāhṇebhiḥ¹
Dative प्राह्णाय
prāhṇāya
प्राह्णाभ्याम्
prāhṇābhyām
प्राह्णेभ्यः
prāhṇebhyaḥ
Ablative प्राह्णात्
prāhṇāt
प्राह्णाभ्याम्
prāhṇābhyām
प्राह्णेभ्यः
prāhṇebhyaḥ
Genitive प्राह्णस्य
prāhṇasya
प्राह्णयोः
prāhṇayoḥ
प्राह्णानाम्
prāhṇānām
Locative प्राह्णे
prāhṇe
प्राह्णयोः
prāhṇayoḥ
प्राह्णेषु
prāhṇeṣu
Notes
  • ¹Vedic

References[edit]