प्रैणान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From प्री (prī).

Pronunciation[edit]

Adjective[edit]

प्रैणान (praiṇāná) stem

  1. propitiated, gratified

Declension[edit]

Masculine a-stem declension of प्रैणान (praiṇāná)
Singular Dual Plural
Nominative प्रैणानः
praiṇānáḥ
प्रैणानौ / प्रैणाना¹
praiṇānaú / praiṇānā́¹
प्रैणानाः / प्रैणानासः¹
praiṇānā́ḥ / praiṇānā́saḥ¹
Vocative प्रैणान
praíṇāna
प्रैणानौ / प्रैणाना¹
praíṇānau / praíṇānā¹
प्रैणानाः / प्रैणानासः¹
praíṇānāḥ / praíṇānāsaḥ¹
Accusative प्रैणानम्
praiṇānám
प्रैणानौ / प्रैणाना¹
praiṇānaú / praiṇānā́¹
प्रैणानान्
praiṇānā́n
Instrumental प्रैणानेन
praiṇānéna
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानैः / प्रैणानेभिः¹
praiṇānaíḥ / praiṇānébhiḥ¹
Dative प्रैणानाय
praiṇānā́ya
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानेभ्यः
praiṇānébhyaḥ
Ablative प्रैणानात्
praiṇānā́t
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानेभ्यः
praiṇānébhyaḥ
Genitive प्रैणानस्य
praiṇānásya
प्रैणानयोः
praiṇānáyoḥ
प्रैणानानाम्
praiṇānā́nām
Locative प्रैणाने
praiṇāné
प्रैणानयोः
praiṇānáyoḥ
प्रैणानेषु
praiṇānéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रैणाना (praiṇānā́)
Singular Dual Plural
Nominative प्रैणाना
praiṇānā́
प्रैणाने
praiṇāné
प्रैणानाः
praiṇānā́ḥ
Vocative प्रैणाने
praíṇāne
प्रैणाने
praíṇāne
प्रैणानाः
praíṇānāḥ
Accusative प्रैणानाम्
praiṇānā́m
प्रैणाने
praiṇāné
प्रैणानाः
praiṇānā́ḥ
Instrumental प्रैणानया / प्रैणाना¹
praiṇānáyā / praiṇānā́¹
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानाभिः
praiṇānā́bhiḥ
Dative प्रैणानायै
praiṇānā́yai
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानाभ्यः
praiṇānā́bhyaḥ
Ablative प्रैणानायाः / प्रैणानायै²
praiṇānā́yāḥ / praiṇānā́yai²
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानाभ्यः
praiṇānā́bhyaḥ
Genitive प्रैणानायाः / प्रैणानायै²
praiṇānā́yāḥ / praiṇānā́yai²
प्रैणानयोः
praiṇānáyoḥ
प्रैणानानाम्
praiṇānā́nām
Locative प्रैणानायाम्
praiṇānā́yām
प्रैणानयोः
praiṇānáyoḥ
प्रैणानासु
praiṇānā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रैणान (praiṇāná)
Singular Dual Plural
Nominative प्रैणानम्
praiṇānám
प्रैणाने
praiṇāné
प्रैणानानि / प्रैणाना¹
praiṇānā́ni / praiṇānā́¹
Vocative प्रैणान
praíṇāna
प्रैणाने
praíṇāne
प्रैणानानि / प्रैणाना¹
praíṇānāni / praíṇānā¹
Accusative प्रैणानम्
praiṇānám
प्रैणाने
praiṇāné
प्रैणानानि / प्रैणाना¹
praiṇānā́ni / praiṇānā́¹
Instrumental प्रैणानेन
praiṇānéna
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानैः / प्रैणानेभिः¹
praiṇānaíḥ / praiṇānébhiḥ¹
Dative प्रैणानाय
praiṇānā́ya
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानेभ्यः
praiṇānébhyaḥ
Ablative प्रैणानात्
praiṇānā́t
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानेभ्यः
praiṇānébhyaḥ
Genitive प्रैणानस्य
praiṇānásya
प्रैणानयोः
praiṇānáyoḥ
प्रैणानानाम्
praiṇānā́nām
Locative प्रैणाने
praiṇāné
प्रैणानयोः
praiṇānáyoḥ
प्रैणानेषु
praiṇānéṣu
Notes
  • ¹Vedic