प्लक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

प्लक्ष (plakṣa) stemm

  1. the Indian fig tree (Ficus benghalensis)

Declension

[edit]
Masculine a-stem declension of प्लक्ष (plakṣa)
Singular Dual Plural
Nominative प्लक्षः
plakṣaḥ
प्लक्षौ / प्लक्षा¹
plakṣau / plakṣā¹
प्लक्षाः / प्लक्षासः¹
plakṣāḥ / plakṣāsaḥ¹
Vocative प्लक्ष
plakṣa
प्लक्षौ / प्लक्षा¹
plakṣau / plakṣā¹
प्लक्षाः / प्लक्षासः¹
plakṣāḥ / plakṣāsaḥ¹
Accusative प्लक्षम्
plakṣam
प्लक्षौ / प्लक्षा¹
plakṣau / plakṣā¹
प्लक्षान्
plakṣān
Instrumental प्लक्षेण
plakṣeṇa
प्लक्षाभ्याम्
plakṣābhyām
प्लक्षैः / प्लक्षेभिः¹
plakṣaiḥ / plakṣebhiḥ¹
Dative प्लक्षाय
plakṣāya
प्लक्षाभ्याम्
plakṣābhyām
प्लक्षेभ्यः
plakṣebhyaḥ
Ablative प्लक्षात्
plakṣāt
प्लक्षाभ्याम्
plakṣābhyām
प्लक्षेभ्यः
plakṣebhyaḥ
Genitive प्लक्षस्य
plakṣasya
प्लक्षयोः
plakṣayoḥ
प्लक्षाणाम्
plakṣāṇām
Locative प्लक्षे
plakṣe
प्लक्षयोः
plakṣayoḥ
प्लक्षेषु
plakṣeṣu
Notes
  • ¹Vedic

Derived terms

[edit]