प्साति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *bzʰā́ti, ultimately from Proto-Indo-European *bʰes- (to rub, grind), see also Ancient Greek ψάω (psáō, to rub).[1]

While this is historically assigned to the root प्सा (psā), this is a reanalysis given the opaque structure. भस् (bhas) is from the same Proto-Indo-European etymon. Compare the development of the root म्ना (mnā).

Pronunciation

[edit]

Verb

[edit]

प्साति (psā́ti) third-singular indicative (class 2, type P, root प्सा)[2]

  1. to chew
  2. to eat; to devour

Conjugation

[edit]
Present: प्साति (psāti), प्साते (psāte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्साति
psāti
प्सातः
psātaḥ
प्सान्ति
psānti
प्साते
psāte
प्सैते
psaite
प्सान्ते
psānte
Second प्सासि
psāsi
प्साथः
psāthaḥ
प्साथ
psātha
प्सासे
psāse
प्सैथे
psaithe
प्साध्वे
psādhve
First प्सामि
psāmi
प्सावः
psāvaḥ
प्सामः / प्सामसि¹
psāmaḥ / psāmasi¹
प्सै
psai
प्सावहे
psāvahe
प्सामहे
psāmahe
Imperative
Third प्सातु
psātu
प्साताम्
psātām
प्सान्तु
psāntu
प्साताम्
psātām
प्सैताम्
psaitām
प्सान्ताम्
psāntām
Second प्सा
psā
प्सातम्
psātam
प्सात
psāta
प्सास्व
psāsva
प्सैथाम्
psaithām
प्साध्वम्
psādhvam
First प्सानि
psāni
प्साव
psāva
प्साम
psāma
प्सै
psai
प्सावहै
psāvahai
प्सामहै
psāmahai
Optative/Potential
Third प्सैत्
psait
प्सैताम्
psaitām
प्सैयुः
psaiyuḥ
प्सैत
psaita
प्सैयाताम्
psaiyātām
प्सैरन्
psairan
Second प्सैः
psaiḥ
प्सैतम्
psaitam
प्सैत
psaita
प्सैथाः
psaithāḥ
प्सैयाथाम्
psaiyāthām
प्सैध्वम्
psaidhvam
First प्सैयम्
psaiyam
प्सैव
psaiva
प्सैम
psaima
प्सैय
psaiya
प्सैवहि
psaivahi
प्सैमहि
psaimahi
Subjunctive
Third प्सात् / प्साति
psāt / psāti
प्सातः
psātaḥ
प्सान्
psān
प्साते / प्सातै
psāte / psātai
प्सैते
psaite
प्सान्त / प्सान्तै
psānta / psāntai
Second प्साः / प्सासि
psāḥ / psāsi
प्साथः
psāthaḥ
प्साथ
psātha
प्सासे / प्सासै
psāse / psāsai
प्सैथे
psaithe
प्साध्वै
psādhvai
First प्सानि
psāni
प्साव
psāva
प्साम
psāma
प्सै
psai
प्सावहै
psāvahai
प्सामहै
psāmahai
Participles
प्सात्
psāt
प्सामान
psāmāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अप्सात् (apsāt), अप्सात (apsāta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अप्सात्
apsāt
अप्साताम्
apsātām
अप्सान्
apsān
अप्सात
apsāta
अप्सैताम्
apsaitām
अप्सान्त
apsānta
Second अप्साः
apsāḥ
अप्सातम्
apsātam
अप्सात
apsāta
अप्साथाः
apsāthāḥ
अप्सैथाम्
apsaithām
अप्साध्वम्
apsādhvam
First अप्साम्
apsām
अप्साव
apsāva
अप्साम
apsāma
अप्सै
apsai
अप्सावहि
apsāvahi
अप्सामहि
apsāmahi

References

[edit]
  1. ^ Friedrich Kluge (1989) “Besen”, in Elmar Seebold, editor, Etymologisches Wörterbuch der deutschen Sprache [Etymological Dictionary of the German Language] (in German), 22nd edition, Berlin: Walter de Gruyter, →ISBN, page 78:wg. *besmōn-
  2. ^ Monier Williams (1899) “प्सा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 715.