बाधिष्यते

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Verb[edit]

बाधिष्यते (bādhiṣyate) third-singular present indicative (root बाध्, type A, future)

  1. future of बाध् (bādh)

Conjugation[edit]

Future: बाधिष्यते (bādhiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
बाधिष्यते
bādhiṣyáte
बाधिष्येते
bādhiṣyéte
बाधिष्यन्ते
bādhiṣyánte
Second -
-
-
-
-
-
बाधिष्यसे
bādhiṣyáse
बाधिष्येथे
bādhiṣyéthe
बाधिष्यध्वे
bādhiṣyádhve
First -
-
-
-
-
-
बाधिष्ये
bādhiṣyé
बाधिष्यावहे
bādhiṣyā́vahe
बाधिष्यामहे
bādhiṣyā́mahe
Participles
-
-
बाधिष्यमाण
bādhiṣyámāṇa
Conditional: अबाधिष्यत (ábādhiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अबाधिष्यत
ábādhiṣyata
अबाधिष्येताम्
ábādhiṣyetām
अबाधिष्यन्त
ábādhiṣyanta
Second -
-
-
-
-
-
अबाधिष्यथाः
ábādhiṣyathāḥ
अबाधिष्येथाम्
ábādhiṣyethām
अबाधिष्यध्वम्
ábādhiṣyadhvam
First -
-
-
-
-
-
अबाधिष्ये
ábādhiṣye
अबाधिष्यावहि
ábādhiṣyāvahi
अबाधिष्यामहि
ábādhiṣyāmahi