भरस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

भरस् (bháras) stemn

  1. bearing, upholding
  2. support

Declension

[edit]
Neuter as-stem declension of भरस् (bháras)
Singular Dual Plural
Nominative भरः
bháraḥ
भरसी
bhárasī
भरांसि
bhárāṃsi
Vocative भरः
bháraḥ
भरसी
bhárasī
भरांसि
bhárāṃsi
Accusative भरः
bháraḥ
भरसी
bhárasī
भरांसि
bhárāṃsi
Instrumental भरसा
bhárasā
भरोभ्याम्
bhárobhyām
भरोभिः
bhárobhiḥ
Dative भरसे
bhárase
भरोभ्याम्
bhárobhyām
भरोभ्यः
bhárobhyaḥ
Ablative भरसः
bhárasaḥ
भरोभ्याम्
bhárobhyām
भरोभ्यः
bhárobhyaḥ
Genitive भरसः
bhárasaḥ
भरसोः
bhárasoḥ
भरसाम्
bhárasām
Locative भरसि
bhárasi
भरसोः
bhárasoḥ
भरःसु
bháraḥsu