भवन्ति

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 05:50, 5 May 2019.
Jump to navigation Jump to search

Pali

Alternative forms

Verb

भवन्ति (bhavanti)

  1. Devanagari script form of bhavanti, which is present active third-person plural of भवति (bhavati, to become)

Adjective

भवन्ति (bhavanti)

  1. Devanagari script form of bhavanti, inflection of भवति (bhavati, to do):
    1. present active participle feminine vocative singular
    2. present active participle neuter nominative/vocative/accusative plural

Sanskrit

Pronunciation

Noun

भवन्ति (bhavanti) stemm

  1. time being; present

Declension

Masculine i-stem declension of भवन्ति (bhavanti)
Singular Dual Plural
Nominative भवन्तिः
bhavantiḥ
भवन्ती
bhavantī
भवन्तयः
bhavantayaḥ
Vocative भवन्ते
bhavante
भवन्ती
bhavantī
भवन्तयः
bhavantayaḥ
Accusative भवन्तिम्
bhavantim
भवन्ती
bhavantī
भवन्तीन्
bhavantīn
Instrumental भवन्तिना / भवन्त्या¹
bhavantinā / bhavantyā¹
भवन्तिभ्याम्
bhavantibhyām
भवन्तिभिः
bhavantibhiḥ
Dative भवन्तये
bhavantaye
भवन्तिभ्याम्
bhavantibhyām
भवन्तिभ्यः
bhavantibhyaḥ
Ablative भवन्तेः
bhavanteḥ
भवन्तिभ्याम्
bhavantibhyām
भवन्तिभ्यः
bhavantibhyaḥ
Genitive भवन्तेः
bhavanteḥ
भवन्त्योः
bhavantyoḥ
भवन्तीनाम्
bhavantīnām
Locative भवन्तौ / भवन्ता¹
bhavantau / bhavantā¹
भवन्त्योः
bhavantyoḥ
भवन्तिषु
bhavantiṣu
Notes
  • ¹Vedic

Verb

भवन्ति (bhavanti)

  1. present active third-person plural of भवति (bhavati)