भ्रातृत्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

भ्रातृत्व (bhrātṛtva) stemn

  1. brotherhood, fraternity

Declension

[edit]
Neuter a-stem declension of भ्रातृत्व (bhrātṛtva)
Singular Dual Plural
Nominative भ्रातृत्वम्
bhrātṛtvam
भ्रातृत्वे
bhrātṛtve
भ्रातृत्वानि / भ्रातृत्वा¹
bhrātṛtvāni / bhrātṛtvā¹
Vocative भ्रातृत्व
bhrātṛtva
भ्रातृत्वे
bhrātṛtve
भ्रातृत्वानि / भ्रातृत्वा¹
bhrātṛtvāni / bhrātṛtvā¹
Accusative भ्रातृत्वम्
bhrātṛtvam
भ्रातृत्वे
bhrātṛtve
भ्रातृत्वानि / भ्रातृत्वा¹
bhrātṛtvāni / bhrātṛtvā¹
Instrumental भ्रातृत्वेन
bhrātṛtvena
भ्रातृत्वाभ्याम्
bhrātṛtvābhyām
भ्रातृत्वैः / भ्रातृत्वेभिः¹
bhrātṛtvaiḥ / bhrātṛtvebhiḥ¹
Dative भ्रातृत्वाय
bhrātṛtvāya
भ्रातृत्वाभ्याम्
bhrātṛtvābhyām
भ्रातृत्वेभ्यः
bhrātṛtvebhyaḥ
Ablative भ्रातृत्वात्
bhrātṛtvāt
भ्रातृत्वाभ्याम्
bhrātṛtvābhyām
भ्रातृत्वेभ्यः
bhrātṛtvebhyaḥ
Genitive भ्रातृत्वस्य
bhrātṛtvasya
भ्रातृत्वयोः
bhrātṛtvayoḥ
भ्रातृत्वानाम्
bhrātṛtvānām
Locative भ्रातृत्वे
bhrātṛtve
भ्रातृत्वयोः
bhrātṛtvayoḥ
भ्रातृत्वेषु
bhrātṛtveṣu
Notes
  • ¹Vedic

References

[edit]

Apte, Vaman Shivram (1890) “भ्रातृत्वम्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan