मञ्जिष्ठा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From मञ्ज् (mañj, to cleanse or be bright).

Pronunciation[edit]

  • (Vedic) IPA(key): /mɐɲ.d͡ʑiʂ.ʈʰɑː/
  • (Classical) IPA(key): /mɐɲˈd͡ʑiʂ.ʈʰɑː/
  • Hyphenation: म‧ञ्‧जिष्‧ठा

Noun[edit]

मञ्जिष्ठा (mañjiṣṭhā) stemf

  1. Indian madder, Rubia manjith (syn. Rubia munjista)

Declension[edit]

Feminine ā-stem declension of मञ्जिष्ठा (mañjiṣṭhā)
Singular Dual Plural
Nominative मञ्जिष्ठा
mañjiṣṭhā
मञ्जिष्ठे
mañjiṣṭhe
मञ्जिष्ठाः
mañjiṣṭhāḥ
Vocative मञ्जिष्ठे
mañjiṣṭhe
मञ्जिष्ठे
mañjiṣṭhe
मञ्जिष्ठाः
mañjiṣṭhāḥ
Accusative मञ्जिष्ठाम्
mañjiṣṭhām
मञ्जिष्ठे
mañjiṣṭhe
मञ्जिष्ठाः
mañjiṣṭhāḥ
Instrumental मञ्जिष्ठया / मञ्जिष्ठा¹
mañjiṣṭhayā / mañjiṣṭhā¹
मञ्जिष्ठाभ्याम्
mañjiṣṭhābhyām
मञ्जिष्ठाभिः
mañjiṣṭhābhiḥ
Dative मञ्जिष्ठायै
mañjiṣṭhāyai
मञ्जिष्ठाभ्याम्
mañjiṣṭhābhyām
मञ्जिष्ठाभ्यः
mañjiṣṭhābhyaḥ
Ablative मञ्जिष्ठायाः / मञ्जिष्ठायै²
mañjiṣṭhāyāḥ / mañjiṣṭhāyai²
मञ्जिष्ठाभ्याम्
mañjiṣṭhābhyām
मञ्जिष्ठाभ्यः
mañjiṣṭhābhyaḥ
Genitive मञ्जिष्ठायाः / मञ्जिष्ठायै²
mañjiṣṭhāyāḥ / mañjiṣṭhāyai²
मञ्जिष्ठयोः
mañjiṣṭhayoḥ
मञ्जिष्ठानाम्
mañjiṣṭhānām
Locative मञ्जिष्ठायाम्
mañjiṣṭhāyām
मञ्जिष्ठयोः
mañjiṣṭhayoḥ
मञ्जिष्ठासु
mañjiṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]