मार्दव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of मृदु (mṛdú, soft).

Pronunciation

[edit]

Noun

[edit]

मार्दव (mārdava) stemn

  1. softness, gentleness, leniency
    Synonym: मृदुता (mṛdutā)
    • c. 600 BCE – 200 BCE, Caraka, Caraka Saṃhitā 4.3.13.3-4:
      स्मार्तं हि ज्ञानमात्मनस्तस्यैव मनसोऽनुबन्धादनुवर्तते यस्यानुवृत्तिं पुरस्कृत्य पुरुषो जातिस्मर इत्युच्यते ।
      यानि खल्वस्य गर्भस्य सत्त्वजानि यान्यस्य सत्त्वतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः तद्यथा भक्तिः शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागो मात्सर्यं शौर्यं भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयश्चान्ये ते सत्त्वविकारा यानुत्तरकालं सत्त्वभेदमधिकृत्योपदेक्ष्यामः ॥
      smārtaṃ hi jñānamātmanastasyaiva manasoʼnubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate.
      yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ.
      We shall now enumerate the mind-born parts of the embryo, i. e those that pass from the mind, to the embryo during its formation. These are - inclination, character, purity, hate, recollection, infatuation, liberality, envy, valour, fear, anger, torpor, enthusiasm, keenness, softness, profundity, fickleness, and such others; as also the conditions of the mind, which we shall later describe in connection with the analysis of mind. The mind is indeed of diverse dispositions; all these obtain in the same man but not at the same time. When a man is said to be of a particular disposition, he is said to be so by reason of its preponderance.

Declension

[edit]
Neuter a-stem declension of मार्दव (mārdava)
Singular Dual Plural
Nominative मार्दवम्
mārdavam
मार्दवे
mārdave
मार्दवानि / मार्दवा¹
mārdavāni / mārdavā¹
Vocative मार्दव
mārdava
मार्दवे
mārdave
मार्दवानि / मार्दवा¹
mārdavāni / mārdavā¹
Accusative मार्दवम्
mārdavam
मार्दवे
mārdave
मार्दवानि / मार्दवा¹
mārdavāni / mārdavā¹
Instrumental मार्दवेन
mārdavena
मार्दवाभ्याम्
mārdavābhyām
मार्दवैः / मार्दवेभिः¹
mārdavaiḥ / mārdavebhiḥ¹
Dative मार्दवाय
mārdavāya
मार्दवाभ्याम्
mārdavābhyām
मार्दवेभ्यः
mārdavebhyaḥ
Ablative मार्दवात्
mārdavāt
मार्दवाभ्याम्
mārdavābhyām
मार्दवेभ्यः
mārdavebhyaḥ
Genitive मार्दवस्य
mārdavasya
मार्दवयोः
mārdavayoḥ
मार्दवानाम्
mārdavānām
Locative मार्दवे
mārdave
मार्दवयोः
mārdavayoḥ
मार्दवेषु
mārdaveṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]