माहात्म्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From महात्मन् (mahā-tman).

Pronunciation[edit]

Noun[edit]

माहात्म्य (māhātmya) stemn

  1. magnanimity, highmindedness
  2. exalted state or position, majesty, dignity
  3. the peculiar efficacy or virtue of any divinity or sacred shrine
  4. a work giving an account of the merits of any holy place or object
    देवीमाहात्म्य (devī-māhātmya)name of a chapter of Mārkaṇḍeya-purāṇa

Declension[edit]

Neuter a-stem declension of माहात्म्य
Nom. sg. माहात्म्यम् (māhātmyam)
Gen. sg. माहात्म्यस्य (māhātmyasya)
Singular Dual Plural
Nominative माहात्म्यम् (māhātmyam) माहात्म्ये (māhātmye) माहात्म्यानि (māhātmyāni)
Vocative माहात्म्य (māhātmya) माहात्म्ये (māhātmye) माहात्म्यानि (māhātmyāni)
Accusative माहात्म्यम् (māhātmyam) माहात्म्ये (māhātmye) माहात्म्यानि (māhātmyāni)
Instrumental माहात्म्येन (māhātmyena) माहात्म्याभ्याम् (māhātmyābhyām) माहात्म्यैः (māhātmyaiḥ)
Dative माहात्म्याय (māhātmyāya) माहात्म्याभ्याम् (māhātmyābhyām) माहात्म्येभ्यः (māhātmyebhyaḥ)
Ablative माहात्म्यात् (māhātmyāt) माहात्म्याभ्याम् (māhātmyābhyām) माहात्म्येभ्यः (māhātmyebhyaḥ)
Genitive माहात्म्यस्य (māhātmyasya) माहात्म्ययोः (māhātmyayoḥ) माहात्म्यानाम् (māhātmyānām)
Locative माहात्म्ये (māhātmye) माहात्म्ययोः (māhātmyayoḥ) माहात्म्येषु (māhātmyeṣu)

References[edit]