मूर

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 04:20, 18 March 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-European *muHrós (dull, stupid). Cognate with Ancient Greek μωρός (mōrós, foolish, dull) whence English moron.

Pronunciation

Adjective

मूर (mūrá) stem

  1. foolish, stupid, dull

Declension

Masculine a-stem declension of मूर (mūrá)
Singular Dual Plural
Nominative मूरः
mūráḥ
मूरौ / मूरा¹
mūraú / mūrā́¹
मूराः / मूरासः¹
mūrā́ḥ / mūrā́saḥ¹
Vocative मूर
mū́ra
मूरौ / मूरा¹
mū́rau / mū́rā¹
मूराः / मूरासः¹
mū́rāḥ / mū́rāsaḥ¹
Accusative मूरम्
mūrám
मूरौ / मूरा¹
mūraú / mūrā́¹
मूरान्
mūrā́n
Instrumental मूरेण
mūréṇa
मूराभ्याम्
mūrā́bhyām
मूरैः / मूरेभिः¹
mūraíḥ / mūrébhiḥ¹
Dative मूराय
mūrā́ya
मूराभ्याम्
mūrā́bhyām
मूरेभ्यः
mūrébhyaḥ
Ablative मूरात्
mūrā́t
मूराभ्याम्
mūrā́bhyām
मूरेभ्यः
mūrébhyaḥ
Genitive मूरस्य
mūrásya
मूरयोः
mūráyoḥ
मूराणाम्
mūrā́ṇām
Locative मूरे
mūré
मूरयोः
mūráyoḥ
मूरेषु
mūréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मूरा (mūrā́)
Singular Dual Plural
Nominative मूरा
mūrā́
मूरे
mūré
मूराः
mūrā́ḥ
Vocative मूरे
mū́re
मूरे
mū́re
मूराः
mū́rāḥ
Accusative मूराम्
mūrā́m
मूरे
mūré
मूराः
mūrā́ḥ
Instrumental मूरया / मूरा¹
mūráyā / mūrā́¹
मूराभ्याम्
mūrā́bhyām
मूराभिः
mūrā́bhiḥ
Dative मूरायै
mūrā́yai
मूराभ्याम्
mūrā́bhyām
मूराभ्यः
mūrā́bhyaḥ
Ablative मूरायाः / मूरायै²
mūrā́yāḥ / mūrā́yai²
मूराभ्याम्
mūrā́bhyām
मूराभ्यः
mūrā́bhyaḥ
Genitive मूरायाः / मूरायै²
mūrā́yāḥ / mūrā́yai²
मूरयोः
mūráyoḥ
मूराणाम्
mūrā́ṇām
Locative मूरायाम्
mūrā́yām
मूरयोः
mūráyoḥ
मूरासु
mūrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूर (mūrá)
Singular Dual Plural
Nominative मूरम्
mūrám
मूरे
mūré
मूराणि / मूरा¹
mūrā́ṇi / mūrā́¹
Vocative मूर
mū́ra
मूरे
mū́re
मूराणि / मूरा¹
mū́rāṇi / mū́rā¹
Accusative मूरम्
mūrám
मूरे
mūré
मूराणि / मूरा¹
mūrā́ṇi / mūrā́¹
Instrumental मूरेण
mūréṇa
मूराभ्याम्
mūrā́bhyām
मूरैः / मूरेभिः¹
mūraíḥ / mūrébhiḥ¹
Dative मूराय
mūrā́ya
मूराभ्याम्
mūrā́bhyām
मूरेभ्यः
mūrébhyaḥ
Ablative मूरात्
mūrā́t
मूराभ्याम्
mūrā́bhyām
मूरेभ्यः
mūrébhyaḥ
Genitive मूरस्य
mūrásya
मूरयोः
mūráyoḥ
मूराणाम्
mūrā́ṇām
Locative मूरे
mūré
मूरयोः
mūráyoḥ
मूरेषु
mūréṣu
Notes
  • ¹Vedic