याजि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

याजि (yāji) stemf

  1. a sacrifice

Declension[edit]

Feminine i-stem declension of याजि (yāji)
Singular Dual Plural
Nominative याजिः
yājiḥ
याजी
yājī
याजयः
yājayaḥ
Vocative याजे
yāje
याजी
yājī
याजयः
yājayaḥ
Accusative याजिम्
yājim
याजी
yājī
याजीः
yājīḥ
Instrumental याज्या / याजी¹
yājyā / yājī¹
याजिभ्याम्
yājibhyām
याजिभिः
yājibhiḥ
Dative याजये / याज्यै² / याजी¹
yājaye / yājyai² / yājī¹
याजिभ्याम्
yājibhyām
याजिभ्यः
yājibhyaḥ
Ablative याजेः / याज्याः² / याज्यै³
yājeḥ / yājyāḥ² / yājyai³
याजिभ्याम्
yājibhyām
याजिभ्यः
yājibhyaḥ
Genitive याजेः / याज्याः² / याज्यै³
yājeḥ / yājyāḥ² / yājyai³
याज्योः
yājyoḥ
याजीनाम्
yājīnām
Locative याजौ / याज्याम्² / याजा¹
yājau / yājyām² / yājā¹
याज्योः
yājyoḥ
याजिषु
yājiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun[edit]

याजि (yāji) stemm

  1. a sacrificer

Declension[edit]

Masculine i-stem declension of याजि (yāji)
Singular Dual Plural
Nominative याजिः
yājiḥ
याजी
yājī
याजयः
yājayaḥ
Vocative याजे
yāje
याजी
yājī
याजयः
yājayaḥ
Accusative याजिम्
yājim
याजी
yājī
याजीन्
yājīn
Instrumental याजिना / याज्या¹
yājinā / yājyā¹
याजिभ्याम्
yājibhyām
याजिभिः
yājibhiḥ
Dative याजये
yājaye
याजिभ्याम्
yājibhyām
याजिभ्यः
yājibhyaḥ
Ablative याजेः / याज्यः¹
yājeḥ / yājyaḥ¹
याजिभ्याम्
yājibhyām
याजिभ्यः
yājibhyaḥ
Genitive याजेः / याज्यः¹
yājeḥ / yājyaḥ¹
याज्योः
yājyoḥ
याजीनाम्
yājīnām
Locative याजौ / याजा¹
yājau / yājā¹
याज्योः
yājyoḥ
याजिषु
yājiṣu
Notes
  • ¹Vedic