यातु

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 03:18, 20 October 2019.
Jump to navigation Jump to search
See also: यातृ and यति

Pali

Alternative forms

Verb

यातु (yātu)

  1. Devanagari script form of yātu, third-person singular imperative active of याति (yāti, to go)

Sanskrit

Etymology

From Proto-Indo-Aryan *yaHtúṣ, from Proto-Indo-Iranian *yaHtúš, from *yeh₁-tú-s (sorcery) from Proto-Indo-European *yeh₁- (to do, make, act vigorously). Cognate with Old Persian [script needed] (yātu) (whence Persian جادو (jâdu)).

Pronunciation

Noun

यातु (yātú) stemm

  1. witchcraft, black magic
  2. a kind of evil spirit, demon
  3. traveler

Declension

Masculine u-stem declension of यातु (yātú)
Singular Dual Plural
Nominative यातुः
yātúḥ
यातू
yātū́
यातवः
yātávaḥ
Vocative यातो
yā́to
यातू
yā́tū
यातवः
yā́tavaḥ
Accusative यातुम्
yātúm
यातू
yātū́
यातून्
yātū́n
Instrumental यातुना / यात्वा¹
yātúnā / yātvā́¹
यातुभ्याम्
yātúbhyām
यातुभिः
yātúbhiḥ
Dative यातवे / यात्वे¹
yātáve / yātvé¹
यातुभ्याम्
yātúbhyām
यातुभ्यः
yātúbhyaḥ
Ablative यातोः / यात्वः¹
yātóḥ / yātváḥ¹
यातुभ्याम्
yātúbhyām
यातुभ्यः
yātúbhyaḥ
Genitive यातोः / यात्वः¹
yātóḥ / yātváḥ¹
यात्वोः
yātvóḥ
यातूनाम्
yātūnā́m
Locative यातौ
yātaú
यात्वोः
yātvóḥ
यातुषु
yātúṣu
Notes
  • ¹Vedic

Noun

यातु (yātú) stemn

  1. rakshasa (L.)

Declension

Neuter u-stem declension of यातु (yātú)
Singular Dual Plural
Nominative यातु
yātú
यातुनी
yātúnī
यातूनि / यातु¹ / यातू¹
yātū́ni / yātú¹ / yātū́¹
Vocative यातु / यातो
yā́tu / yā́to
यातुनी
yā́tunī
यातूनि / यातु¹ / यातू¹
yā́tūni / yā́tu¹ / yā́tū¹
Accusative यातु
yātú
यातुनी
yātúnī
यातूनि / यातु¹ / यातू¹
yātū́ni / yātú¹ / yātū́¹
Instrumental यातुना / यात्वा¹
yātúnā / yātvā́¹
यातुभ्याम्
yātúbhyām
यातुभिः
yātúbhiḥ
Dative यातुने / यातवे¹ / यात्वे¹
yātúne / yātáve¹ / yātvé¹
यातुभ्याम्
yātúbhyām
यातुभ्यः
yātúbhyaḥ
Ablative यातुनः / यातोः¹ / यात्वः¹
yātúnaḥ / yātóḥ¹ / yātváḥ¹
यातुभ्याम्
yātúbhyām
यातुभ्यः
yātúbhyaḥ
Genitive यातुनः / यातोः¹ / यात्वः¹
yātúnaḥ / yātóḥ¹ / yātváḥ¹
यातुनोः
yātúnoḥ
यातूनाम्
yātūnā́m
Locative यातुनि / यातौ¹
yātúni / yātaú¹
यातुनोः
yātúnoḥ
यातुषु
yātúṣu
Notes
  • ¹Vedic

References