यादव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of यदु (yadu)

Pronunciation[edit]

Adjective[edit]

यादव (yādava) stem

  1. of or pertaining to Yadu

Noun[edit]

यादव (yādava) stemm

  1. a descendant of Yadu

Declension[edit]

Masculine a-stem declension of यादव (yādava)
Singular Dual Plural
Nominative यादवः
yādavaḥ
यादवौ / यादवा¹
yādavau / yādavā¹
यादवाः / यादवासः¹
yādavāḥ / yādavāsaḥ¹
Vocative यादव
yādava
यादवौ / यादवा¹
yādavau / yādavā¹
यादवाः / यादवासः¹
yādavāḥ / yādavāsaḥ¹
Accusative यादवम्
yādavam
यादवौ / यादवा¹
yādavau / yādavā¹
यादवान्
yādavān
Instrumental यादवेन
yādavena
यादवाभ्याम्
yādavābhyām
यादवैः / यादवेभिः¹
yādavaiḥ / yādavebhiḥ¹
Dative यादवाय
yādavāya
यादवाभ्याम्
yādavābhyām
यादवेभ्यः
yādavebhyaḥ
Ablative यादवात्
yādavāt
यादवाभ्याम्
yādavābhyām
यादवेभ्यः
yādavebhyaḥ
Genitive यादवस्य
yādavasya
यादवयोः
yādavayoḥ
यादवानाम्
yādavānām
Locative यादवे
yādave
यादवयोः
yādavayoḥ
यादवेषु
yādaveṣu
Notes
  • ¹Vedic