याभ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of the root यभ् (yabh).

Pronunciation[edit]

Noun[edit]

याभ (yābha) stemm

  1. sexual intercourse

Declension[edit]

Masculine a-stem declension of याभ (yābha)
Singular Dual Plural
Nominative याभः
yābhaḥ
याभौ / याभा¹
yābhau / yābhā¹
याभाः / याभासः¹
yābhāḥ / yābhāsaḥ¹
Vocative याभ
yābha
याभौ / याभा¹
yābhau / yābhā¹
याभाः / याभासः¹
yābhāḥ / yābhāsaḥ¹
Accusative याभम्
yābham
याभौ / याभा¹
yābhau / yābhā¹
याभान्
yābhān
Instrumental याभेन
yābhena
याभाभ्याम्
yābhābhyām
याभैः / याभेभिः¹
yābhaiḥ / yābhebhiḥ¹
Dative याभाय
yābhāya
याभाभ्याम्
yābhābhyām
याभेभ्यः
yābhebhyaḥ
Ablative याभात्
yābhāt
याभाभ्याम्
yābhābhyām
याभेभ्यः
yābhebhyaḥ
Genitive याभस्य
yābhasya
याभयोः
yābhayoḥ
याभानाम्
yābhānām
Locative याभे
yābhe
याभयोः
yābhayoḥ
याभेषु
yābheṣu
Notes
  • ¹Vedic

References[edit]