युध्म

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *Hyudʰ-(s)mós, from the root *Hyewdʰ-.

Pronunciation[edit]

Noun[edit]

युध्म (yudhmá) stemm

  1. warrior, hero, combatant
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.18.2:
      यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी।
      बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेक॑: कृष्टी॒नाम॑भवत्स॒हावा॑॥
      yudhmáḥ sátvā khajakṛ́tsamádvā tuvimrakṣó nadanumā́m̐ ṛjīṣī́.
      bṛhádreṇuścyávano mā́nuṣīṇāméka: kṛṣṭīnā́mabhavatsahā́vā.
      He is ever the combatant, the donor, the engaged in battle, the sympathizer with the sacrificer, the benefactor of many, the loud-sounding, the partaker of the stale libation, the stirrer up of dust in strife, the chief protector of men the descendants of Manu, the endowed with strength.

Declension[edit]

Masculine a-stem declension of युध्म (yudhmá)
Singular Dual Plural
Nominative युध्मः
yudhmáḥ
युध्मौ / युध्मा¹
yudhmaú / yudhmā́¹
युध्माः / युध्मासः¹
yudhmā́ḥ / yudhmā́saḥ¹
Vocative युध्म
yúdhma
युध्मौ / युध्मा¹
yúdhmau / yúdhmā¹
युध्माः / युध्मासः¹
yúdhmāḥ / yúdhmāsaḥ¹
Accusative युध्मम्
yudhmám
युध्मौ / युध्मा¹
yudhmaú / yudhmā́¹
युध्मान्
yudhmā́n
Instrumental युध्मेन
yudhména
युध्माभ्याम्
yudhmā́bhyām
युध्मैः / युध्मेभिः¹
yudhmaíḥ / yudhmébhiḥ¹
Dative युध्माय
yudhmā́ya
युध्माभ्याम्
yudhmā́bhyām
युध्मेभ्यः
yudhmébhyaḥ
Ablative युध्मात्
yudhmā́t
युध्माभ्याम्
yudhmā́bhyām
युध्मेभ्यः
yudhmébhyaḥ
Genitive युध्मस्य
yudhmásya
युध्मयोः
yudhmáyoḥ
युध्मानाम्
yudhmā́nām
Locative युध्मे
yudhmé
युध्मयोः
yudhmáyoḥ
युध्मेषु
yudhméṣu
Notes
  • ¹Vedic