योक्ष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Verb

[edit]

योक्ष्यति (yokṣyáti) third-singular indicative (type UP, future, root युज्)

  1. future of युज् (yuj, to join)

Conjugation

[edit]
Future: योक्ष्यति (yokṣyáti), योक्ष्यते (yokṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third योक्ष्यति
yokṣyáti
योक्ष्यतः
yokṣyátaḥ
योक्ष्यन्ति
yokṣyánti
योक्ष्यते
yokṣyáte
योक्ष्येते
yokṣyéte
योक्ष्यन्ते
yokṣyánte
Second योक्ष्यसि
yokṣyási
योक्ष्यथः
yokṣyáthaḥ
योक्ष्यथ
yokṣyátha
योक्ष्यसे
yokṣyáse
योक्ष्येथे
yokṣyéthe
योक्ष्यध्वे
yokṣyádhve
First योक्ष्यामि
yokṣyā́mi
योक्ष्यावः
yokṣyā́vaḥ
योक्ष्यामः / योक्ष्यामसि¹
yokṣyā́maḥ / yokṣyā́masi¹
योक्ष्ये
yokṣyé
योक्ष्यावहे
yokṣyā́vahe
योक्ष्यामहे
yokṣyā́mahe
Participles
योक्ष्यत्
yokṣyát
योक्ष्यमाण
yokṣyámāṇa
Notes
  • ¹Vedic
Conditional: अयोक्ष्यत् (áyokṣyat), अयोक्ष्यत (áyokṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अयोक्ष्यत्
áyokṣyat
अयोक्ष्यताम्
áyokṣyatām
अयोक्ष्यन्
áyokṣyan
अयोक्ष्यत
áyokṣyata
अयोक्ष्येताम्
áyokṣyetām
अयोक्ष्यन्त
áyokṣyanta
Second अयोक्ष्यः
áyokṣyaḥ
अयोक्ष्यतम्
áyokṣyatam
अयोक्ष्यत
áyokṣyata
अयोक्ष्यथाः
áyokṣyathāḥ
अयोक्ष्येथाम्
áyokṣyethām
अयोक्ष्यध्वम्
áyokṣyadhvam
First अयोक्ष्यम्
áyokṣyam
अयोक्ष्याव
áyokṣyāva
अयोक्ष्याम
áyokṣyāma
अयोक्ष्ये
áyokṣye
अयोक्ष्यावहि
áyokṣyāvahi
अयोक्ष्यामहि
áyokṣyāmahi