योधन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root युध् (yudh, to fight)

Pronunciation

[edit]

Adjective

[edit]

योधन (yodhana) stem

  1. the act of fighting

Declension

[edit]
Masculine a-stem declension of योधन (yodhana)
Singular Dual Plural
Nominative योधनः
yodhanaḥ
योधनौ / योधना¹
yodhanau / yodhanā¹
योधनाः / योधनासः¹
yodhanāḥ / yodhanāsaḥ¹
Vocative योधन
yodhana
योधनौ / योधना¹
yodhanau / yodhanā¹
योधनाः / योधनासः¹
yodhanāḥ / yodhanāsaḥ¹
Accusative योधनम्
yodhanam
योधनौ / योधना¹
yodhanau / yodhanā¹
योधनान्
yodhanān
Instrumental योधनेन
yodhanena
योधनाभ्याम्
yodhanābhyām
योधनैः / योधनेभिः¹
yodhanaiḥ / yodhanebhiḥ¹
Dative योधनाय
yodhanāya
योधनाभ्याम्
yodhanābhyām
योधनेभ्यः
yodhanebhyaḥ
Ablative योधनात्
yodhanāt
योधनाभ्याम्
yodhanābhyām
योधनेभ्यः
yodhanebhyaḥ
Genitive योधनस्य
yodhanasya
योधनयोः
yodhanayoḥ
योधनानाम्
yodhanānām
Locative योधने
yodhane
योधनयोः
yodhanayoḥ
योधनेषु
yodhaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of योधना (yodhanā)
Singular Dual Plural
Nominative योधना
yodhanā
योधने
yodhane
योधनाः
yodhanāḥ
Vocative योधने
yodhane
योधने
yodhane
योधनाः
yodhanāḥ
Accusative योधनाम्
yodhanām
योधने
yodhane
योधनाः
yodhanāḥ
Instrumental योधनया / योधना¹
yodhanayā / yodhanā¹
योधनाभ्याम्
yodhanābhyām
योधनाभिः
yodhanābhiḥ
Dative योधनायै
yodhanāyai
योधनाभ्याम्
yodhanābhyām
योधनाभ्यः
yodhanābhyaḥ
Ablative योधनायाः / योधनायै²
yodhanāyāḥ / yodhanāyai²
योधनाभ्याम्
yodhanābhyām
योधनाभ्यः
yodhanābhyaḥ
Genitive योधनायाः / योधनायै²
yodhanāyāḥ / yodhanāyai²
योधनयोः
yodhanayoḥ
योधनानाम्
yodhanānām
Locative योधनायाम्
yodhanāyām
योधनयोः
yodhanayoḥ
योधनासु
yodhanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of योधन (yodhana)
Singular Dual Plural
Nominative योधनम्
yodhanam
योधने
yodhane
योधनानि / योधना¹
yodhanāni / yodhanā¹
Vocative योधन
yodhana
योधने
yodhane
योधनानि / योधना¹
yodhanāni / yodhanā¹
Accusative योधनम्
yodhanam
योधने
yodhane
योधनानि / योधना¹
yodhanāni / yodhanā¹
Instrumental योधनेन
yodhanena
योधनाभ्याम्
yodhanābhyām
योधनैः / योधनेभिः¹
yodhanaiḥ / yodhanebhiḥ¹
Dative योधनाय
yodhanāya
योधनाभ्याम्
yodhanābhyām
योधनेभ्यः
yodhanebhyaḥ
Ablative योधनात्
yodhanāt
योधनाभ्याम्
yodhanābhyām
योधनेभ्यः
yodhanebhyaḥ
Genitive योधनस्य
yodhanasya
योधनयोः
yodhanayoḥ
योधनानाम्
yodhanānām
Locative योधने
yodhane
योधनयोः
yodhanayoḥ
योधनेषु
yodhaneṣu
Notes
  • ¹Vedic