रंहति

From Wiktionary, the free dictionary
Archived revision by JainismWikipedian (talk | contribs) as of 22:04, 10 September 2018.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *Hránźʰati, from Proto-Indo-Iranian *Hránǰʰati, from Proto-Indo-European *h₁léngʷʰeti, from *h₁lengʷʰ- (lightweight). Cognate with Avestan 𐬭𐬆𐬧𐬘𐬀𐬌𐬙𐬌 (rəṇjaiti), English light and Ancient Greek ἐλᾰ́χιστος (elákhistos).

Pronunciation

Verb

रंहति (ráṃhati) third-singular present indicative (root रंह्, class 1, type P)

  1. to hasten; to speed
  2. to flow

Noun

रंहति (ráṃhati)

  1. speed, velocity (of a chariot)

Declension

Feminine i-stem declension of रंहति (ráṃhati)
Singular Dual Plural
Nominative रंहतिः
ráṃhatiḥ
रंहती
ráṃhatī
रंहतयः
ráṃhatayaḥ
Vocative रंहते
ráṃhate
रंहती
ráṃhatī
रंहतयः
ráṃhatayaḥ
Accusative रंहतिम्
ráṃhatim
रंहती
ráṃhatī
रंहतीः
ráṃhatīḥ
Instrumental रंहत्या / रंहती¹
ráṃhatyā / ráṃhatī¹
रंहतिभ्याम्
ráṃhatibhyām
रंहतिभिः
ráṃhatibhiḥ
Dative रंहतये / रंहत्यै² / रंहती¹
ráṃhataye / ráṃhatyai² / ráṃhatī¹
रंहतिभ्याम्
ráṃhatibhyām
रंहतिभ्यः
ráṃhatibhyaḥ
Ablative रंहतेः / रंहत्याः² / रंहत्यै³
ráṃhateḥ / ráṃhatyāḥ² / ráṃhatyai³
रंहतिभ्याम्
ráṃhatibhyām
रंहतिभ्यः
ráṃhatibhyaḥ
Genitive रंहतेः / रंहत्याः² / रंहत्यै³
ráṃhateḥ / ráṃhatyāḥ² / ráṃhatyai³
रंहत्योः
ráṃhatyoḥ
रंहतीनाम्
ráṃhatīnām
Locative रंहतौ / रंहत्याम्² / रंहता¹
ráṃhatau / ráṃhatyām² / ráṃhatā¹
रंहत्योः
ráṃhatyoḥ
रंहतिषु
ráṃhatiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas