रयिन्तम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

See रै (rai).

Pronunciation[edit]

Adjective[edit]

रयिन्तम (rayíntama) stem

  1. extremely wealthy
  2. possessing much property

Declension[edit]

Masculine a-stem declension of रयिन्तम (rayíntama)
Singular Dual Plural
Nominative रयिन्तमः
rayíntamaḥ
रयिन्तमौ / रयिन्तमा¹
rayíntamau / rayíntamā¹
रयिन्तमाः / रयिन्तमासः¹
rayíntamāḥ / rayíntamāsaḥ¹
Vocative रयिन्तम
ráyintama
रयिन्तमौ / रयिन्तमा¹
ráyintamau / ráyintamā¹
रयिन्तमाः / रयिन्तमासः¹
ráyintamāḥ / ráyintamāsaḥ¹
Accusative रयिन्तमम्
rayíntamam
रयिन्तमौ / रयिन्तमा¹
rayíntamau / rayíntamā¹
रयिन्तमान्
rayíntamān
Instrumental रयिन्तमेन
rayíntamena
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमैः / रयिन्तमेभिः¹
rayíntamaiḥ / rayíntamebhiḥ¹
Dative रयिन्तमाय
rayíntamāya
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमेभ्यः
rayíntamebhyaḥ
Ablative रयिन्तमात्
rayíntamāt
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमेभ्यः
rayíntamebhyaḥ
Genitive रयिन्तमस्य
rayíntamasya
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमानाम्
rayíntamānām
Locative रयिन्तमे
rayíntame
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमेषु
rayíntameṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रयिन्तमा (rayíntamā)
Singular Dual Plural
Nominative रयिन्तमा
rayíntamā
रयिन्तमे
rayíntame
रयिन्तमाः
rayíntamāḥ
Vocative रयिन्तमे
ráyintame
रयिन्तमे
ráyintame
रयिन्तमाः
ráyintamāḥ
Accusative रयिन्तमाम्
rayíntamām
रयिन्तमे
rayíntame
रयिन्तमाः
rayíntamāḥ
Instrumental रयिन्तमया / रयिन्तमा¹
rayíntamayā / rayíntamā¹
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमाभिः
rayíntamābhiḥ
Dative रयिन्तमायै
rayíntamāyai
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमाभ्यः
rayíntamābhyaḥ
Ablative रयिन्तमायाः / रयिन्तमायै²
rayíntamāyāḥ / rayíntamāyai²
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमाभ्यः
rayíntamābhyaḥ
Genitive रयिन्तमायाः / रयिन्तमायै²
rayíntamāyāḥ / rayíntamāyai²
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमानाम्
rayíntamānām
Locative रयिन्तमायाम्
rayíntamāyām
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमासु
rayíntamāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रयिन्तम (rayíntama)
Singular Dual Plural
Nominative रयिन्तमम्
rayíntamam
रयिन्तमे
rayíntame
रयिन्तमानि / रयिन्तमा¹
rayíntamāni / rayíntamā¹
Vocative रयिन्तम
ráyintama
रयिन्तमे
ráyintame
रयिन्तमानि / रयिन्तमा¹
ráyintamāni / ráyintamā¹
Accusative रयिन्तमम्
rayíntamam
रयिन्तमे
rayíntame
रयिन्तमानि / रयिन्तमा¹
rayíntamāni / rayíntamā¹
Instrumental रयिन्तमेन
rayíntamena
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमैः / रयिन्तमेभिः¹
rayíntamaiḥ / rayíntamebhiḥ¹
Dative रयिन्तमाय
rayíntamāya
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमेभ्यः
rayíntamebhyaḥ
Ablative रयिन्तमात्
rayíntamāt
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमेभ्यः
rayíntamebhyaḥ
Genitive रयिन्तमस्य
rayíntamasya
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमानाम्
rayíntamānām
Locative रयिन्तमे
rayíntame
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमेषु
rayíntameṣu
Notes
  • ¹Vedic