Jump to content

राजीव

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

From Sanskrit राजीव (rājīva).

Proper noun

[edit]

राजीव (rājīvm (Urdu spelling راجیو)

  1. a male given name, Rajeev, from Sanskrit

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From राज् (rā́j, king).

Pronunciation

[edit]

Noun

[edit]

राजीव (rā́jīva) stemm

  1. a species of fish Mn. v, 16 Yājñ., Suśr.
  2. a kind of stripped deer Bhpr.
  3. the Indian crane L.
  4. an elephant L.
  5. name of the pupil of विश्व-नाथ MW.

Declension

[edit]
Masculine a-stem declension of राजीव
singular dual plural
nominative राजीवः (rā́jīvaḥ) राजीवौ (rā́jīvau)
राजीवा¹ (rā́jīvā¹)
राजीवाः (rā́jīvāḥ)
राजीवासः¹ (rā́jīvāsaḥ¹)
accusative राजीवम् (rā́jīvam) राजीवौ (rā́jīvau)
राजीवा¹ (rā́jīvā¹)
राजीवान् (rā́jīvān)
instrumental राजीवेन (rā́jīvena) राजीवाभ्याम् (rā́jīvābhyām) राजीवैः (rā́jīvaiḥ)
राजीवेभिः¹ (rā́jīvebhiḥ¹)
dative राजीवाय (rā́jīvāya) राजीवाभ्याम् (rā́jīvābhyām) राजीवेभ्यः (rā́jīvebhyaḥ)
ablative राजीवात् (rā́jīvāt) राजीवाभ्याम् (rā́jīvābhyām) राजीवेभ्यः (rā́jīvebhyaḥ)
genitive राजीवस्य (rā́jīvasya) राजीवयोः (rā́jīvayoḥ) राजीवानाम् (rā́jīvānām)
locative राजीवे (rā́jīve) राजीवयोः (rā́jīvayoḥ) राजीवेषु (rā́jīveṣu)
vocative राजीव (rā́jīva) राजीवौ (rā́jīvau)
राजीवा¹ (rā́jīvā¹)
राजीवाः (rā́jīvāḥ)
राजीवासः¹ (rā́jīvāsaḥ¹)
  • ¹Vedic

Noun

[edit]

राजीव (rā́jīva) stemn

  1. a blue lotus-flower Yājñ., MBh. &c.

Declension

[edit]
Neuter a-stem declension of राजीव
singular dual plural
nominative राजीवम् (rā́jīvam) राजीवे (rā́jīve) राजीवानि (rā́jīvāni)
राजीवा¹ (rā́jīvā¹)
accusative राजीवम् (rā́jīvam) राजीवे (rā́jīve) राजीवानि (rā́jīvāni)
राजीवा¹ (rā́jīvā¹)
instrumental राजीवेन (rā́jīvena) राजीवाभ्याम् (rā́jīvābhyām) राजीवैः (rā́jīvaiḥ)
राजीवेभिः¹ (rā́jīvebhiḥ¹)
dative राजीवाय (rā́jīvāya) राजीवाभ्याम् (rā́jīvābhyām) राजीवेभ्यः (rā́jīvebhyaḥ)
ablative राजीवात् (rā́jīvāt) राजीवाभ्याम् (rā́jīvābhyām) राजीवेभ्यः (rā́jīvebhyaḥ)
genitive राजीवस्य (rā́jīvasya) राजीवयोः (rā́jīvayoḥ) राजीवानाम् (rā́jīvānām)
locative राजीवे (rā́jīve) राजीवयोः (rā́jīvayoḥ) राजीवेषु (rā́jīveṣu)
vocative राजीव (rā́jīva) राजीवे (rā́jīve) राजीवानि (rā́jīvāni)
राजीवा¹ (rā́jīvā¹)
  • ¹Vedic