राजीव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

From Sanskrit राजीव (rājīva).

Proper noun

[edit]

राजीव (rājīvm (Urdu spelling راجیو)

  1. a male given name, Rajeev, from Sanskrit

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From राज् (rā́j, king).

Pronunciation

[edit]

Noun

[edit]

राजीव (rā́jīva) stemm

  1. a species of fish Mn. v, 16 Yājñ., Suśr.
  2. a kind of stripped deer Bhpr.
  3. the Indian crane L.
  4. an elephant L.
  5. name of the pupil of विश्व-नाथ MW.

Declension

[edit]
Masculine a-stem declension of राजीव (rā́jīva)
Singular Dual Plural
Nominative राजीवः
rā́jīvaḥ
राजीवौ / राजीवा¹
rā́jīvau / rā́jīvā¹
राजीवाः / राजीवासः¹
rā́jīvāḥ / rā́jīvāsaḥ¹
Vocative राजीव
rā́jīva
राजीवौ / राजीवा¹
rā́jīvau / rā́jīvā¹
राजीवाः / राजीवासः¹
rā́jīvāḥ / rā́jīvāsaḥ¹
Accusative राजीवम्
rā́jīvam
राजीवौ / राजीवा¹
rā́jīvau / rā́jīvā¹
राजीवान्
rā́jīvān
Instrumental राजीवेन
rā́jīvena
राजीवाभ्याम्
rā́jīvābhyām
राजीवैः / राजीवेभिः¹
rā́jīvaiḥ / rā́jīvebhiḥ¹
Dative राजीवाय
rā́jīvāya
राजीवाभ्याम्
rā́jīvābhyām
राजीवेभ्यः
rā́jīvebhyaḥ
Ablative राजीवात्
rā́jīvāt
राजीवाभ्याम्
rā́jīvābhyām
राजीवेभ्यः
rā́jīvebhyaḥ
Genitive राजीवस्य
rā́jīvasya
राजीवयोः
rā́jīvayoḥ
राजीवानाम्
rā́jīvānām
Locative राजीवे
rā́jīve
राजीवयोः
rā́jīvayoḥ
राजीवेषु
rā́jīveṣu
Notes
  • ¹Vedic

Noun

[edit]

राजीव (rā́jīva) stemn

  1. a blue lotus-flower Yājñ., MBh. &c.

Declension

[edit]
Neuter a-stem declension of राजीव (rā́jīva)
Singular Dual Plural
Nominative राजीवम्
rā́jīvam
राजीवे
rā́jīve
राजीवानि / राजीवा¹
rā́jīvāni / rā́jīvā¹
Vocative राजीव
rā́jīva
राजीवे
rā́jīve
राजीवानि / राजीवा¹
rā́jīvāni / rā́jīvā¹
Accusative राजीवम्
rā́jīvam
राजीवे
rā́jīve
राजीवानि / राजीवा¹
rā́jīvāni / rā́jīvā¹
Instrumental राजीवेन
rā́jīvena
राजीवाभ्याम्
rā́jīvābhyām
राजीवैः / राजीवेभिः¹
rā́jīvaiḥ / rā́jīvebhiḥ¹
Dative राजीवाय
rā́jīvāya
राजीवाभ्याम्
rā́jīvābhyām
राजीवेभ्यः
rā́jīvebhyaḥ
Ablative राजीवात्
rā́jīvāt
राजीवाभ्याम्
rā́jīvābhyām
राजीवेभ्यः
rā́jīvebhyaḥ
Genitive राजीवस्य
rā́jīvasya
राजीवयोः
rā́jīvayoḥ
राजीवानाम्
rā́jīvānām
Locative राजीवे
rā́jīve
राजीवयोः
rā́jīvayoḥ
राजीवेषु
rā́jīveṣu
Notes
  • ¹Vedic